संस्कृत सूची|संस्कृत साहित्य|पुराण|कूर्मपुराणम् उत्तरभागः|
एकविंशोऽध्यायः

कूर्मपुराणः - एकविंशोऽध्यायः

पुराण म्हणजे भारतीय संस्कृतीचा अमूल्य ठेवा आहे. महापुराणांच्या क्रमवारीत कूर्मपुराण पंधराव्या स्थानावर आहे.


श्राद्ध प्रकरणमें निमन्त्रणके योग्य पंक्तिपावन ब्राह्मणों तथा त्याज्य पंक्ति दुषकोंके लक्षण

व्यास उवाच

स्नात्वा यथोक्तं संतर्प्य पितृश्चन्द्रक्षये द्विजः ।

पिण्डान्वाहर्यकं श्राद्धं कुर्यात सौम्यमनाः शुचिः ॥१॥

पुर्वमेव परिक्षेत ब्राह्मणं वेदपारगम ।

तेर्थं तद हव्यकव्यानां प्रदाने चतिथिः स्मृतः ॥२॥

ये सोमपा विरजसो धर्मज्ञाः शान्तचेतसः ।

व्रतिनो नियमस्थाश्च ऋतुकालाभिगामिनः ॥३॥

पंचाग्रिरप्यधीयाओ यजुर्वेदविदेन च ।

बहवृचश्च त्रिसौपर्णस्त्रिमधुर्वाथ यो भवेत ॥४॥

त्रिणाचिकेतच्छन्दोगो ज्येष्ठसामग एव च ।

अथर्वशिरसोऽध्येता रुद्राध्यायी विशेषतः ॥५॥

अग्निहोत्रपरो विद्वान न्यायाविच्च षडगवित ।

मन्त्रब्राह्माणविच्चैव यश्च स्याद धर्मपाठकः ॥६॥

ऋषिव्रती ऋषीकश्च तथा द्वादशवार्षिकः ।

ब्रह्मादेयानुसंतानो गर्भशुद्धः सहस्त्रदः ॥७॥

चन्द्रायणव्रतचरः सत्यवादी पुरणवित ।

गुरुदेवाग्निपुजसु प्रसत्को ज्ञानतप्तरः ॥८॥

विमुक्तः सर्वतो धीरो ब्रह्माभुतो द्व्जोत्तमः ।

महादेवार्चनरतो वैष्णवः पंक्तिपावनः ॥९॥

अहिम्सानिरतो नित्यमप्रतिग्रहणस्तथा ।

सत्रिणो दाननिरता विज्ञेयाः पंक्तिपावनाः ॥१०॥

युवान श्रोत्रियाः स्वस्थामहायज्ञपरायणाः ।

सावित्रिजापनिता ब्राह्मणा पंक्तिपावनाः ॥११॥

कुलीनाः श्रुतवन्तश्च शीलवन्तस्तपस्विनः ।

अग्नीचित्स्नातका विप्रा विज्ञेया पंक्तिपावना ॥१२॥

मातापित्रोर्हिते युक्त प्रातः स्नायी तथा द्विजः ।

आध्यात्मविन्मुनिदीन्तो विज्ञेयः पंक्तिपावनः ॥१३॥

ज्ञाननिष्ठो महायोगी वेदान्तार्थविचिन्तकः ।

श्राद्धालुः श्राद्धनिरतो ब्राह्मणः पंक्तिपावनः ॥१४॥

वेदविद्यारतः स्नातो ब्रह्माचर्यपर सदा ।

अथर्वणो मुमुक्षुश्च ब्राह्मणः पंक्तिपावनः ॥१५॥

असमानप्रवरको ह्यासगोत्रस्तथैव च ।

असम्बन्धी च विज्ञेयो ब्राह्मणः पंक्तिपावनः ॥१६॥

भोजयेद योगिनं पुर्वं तत्वज्ञानरतं यतिम ।

अलाभे नैष्ठिकं दान्तमपुकुर्वाणकं तथा ॥१७॥

तदलाभे गृहस्थं तु मुमुक्षं संगवर्जिताम ।

सर्वालाभे साधकं वा गृहस्थमपि भोजयेत ॥१८॥

प्रकृतेर्गुणतत्वज्ञो यस्याश्नाति यतिहर्त्विः ।

फलं वेदविदां तस्य सहस्त्रादतिरिच्यते ॥१९॥

तस्माद यत्नेन योगीन्द्रमीश्वरज्ञानतप्तरम ।

भोजयेद हव्यकव्येषु अलाभादितरान द्विजान ॥२०॥

एष वै प्रथमः कल्पः प्रदाने हव्यकव्ययोः ।

अनुकल्पस्त्वयं ज्ञेयः सदा साद्भिरनुष्ठितः ॥२१॥

मातामहं मातुलं च स्वस्त्रीयं श्वशुरं गुरुम ।

दौहित्रं विटपतिं बन्धुमृत्विग्याज्यौ च भोजयेत ॥२२॥

न श्राद्धे भोजयेन्मित्रं धनैः कार्योऽस्य संग्रहः ।

पैशाची दक्षिणा सा हि नैवामुत्र फलप्रदा ॥२३॥

कामं श्राद्धेऽर्चयेन्मित्रं नाभिरुपमापि त्वरिम ।

द्विषता हि हविर्भुक्तं भवति प्रेत्य निष्फलम ॥२४॥

ब्राह्मणो ह्मानधीयानस्तुऋणग्निरिव शाम्यति ।

तस्मे हव्यं न दातव्यं न हि भस्मनि हुयते ॥२५॥

यथोरिणे बीजमुप्त्वा न वत्पा लभते फलम ।

तथानृचे हविर्देत्वा न दाता लभते फलम ॥२६॥

यावतो ग्रसते पिण्डान हव्यकव्येष्वमन्त्रवित ।

तावतो ग्रसते प्रेत्य दीप्तान स्थुलांस्त्वयोगुडान ॥२७॥

अपि विद्याकुलैर्युक्ता हीनवृत्ता नाराधमाः ।

यत्रैते भुत्र्जते हव्यं तद भवेदासुरं द्विजाः ॥२८॥

यस्य वेदश्च वेदी च विच्छिद्येते त्रिपुरुषम ।

स वै दुर्बाह्माणो नार्हः श्राद्धदिषु कदाचन ॥२९॥

शुद्रप्रेष्यो भुतो राज्ञो वृषलो ग्रामयाजकं ।

वधबन्धोपजीवी च षडेते ब्रह्माबन्धवः ॥३०॥

दत्तानुयोगान वृत्यर्थ पतिपातना मनुरब्रवीत ।

वेदविक्रयिणो ह्रोते श्राद्धदिषु विगर्हिताः ॥३१॥

श्रुतिविक्रय़िणो ये तु परपुर्वासमौद्भवाः ।

आसमानान याजयन्ति पतितास्ते प्रकीर्तिताः ॥३२॥

असंस्कृताध्याका ये भृत्या वाध्यापयन्ति ये ।

अधीयते तथा वेदान पतितास्ते प्रकीर्तिताः ॥३३॥

वृद्धश्रावकनिर्ग्रन्थाः पंचरात्रविदो जनाः ।

कापलिका पाशुपताः पाषण्डा ये च तद्विधाः ॥।३४॥

यस्याश्नन्ति हवींष्येते दुरात्मानस्तु तामसाः ।

न तस्य तद भवेच्छ्राद्धं प्रेत्य चेह फलप्रदम ॥३५॥

अनाश्रमी यो द्विजः स्यादाश्रमी वा निरर्थक ।

मिथ्याश्रमी च ते विप्रा विज्ञेयाः पंक्तिदुषकाः ॥३६॥

दुश्चर्मा कुनखी कुष्ठी श्वित्री च श्यावदन्तकः ।

विद्धप्रजननश्चैव स्तेनः क्लीबोऽथ नास्तिकः ॥३७॥

मद्यपो वृषलीसक्तो वीरहा दिधिषुपतिः ।

आगारदाही कुण्डशी सोमविक्रयिणो द्विजाः ॥३८॥

परिवेत्ता तथा हिंस्रः परिवित्तिर्निराकृतिः ।

पौनर्भवः कुसीदी च तथा नक्षत्रदर्शकः ॥३९॥

गीतवादित्रनिरतो व्याधितः काण एव च ।

हीनांगश्चातिरिक्तागों ह्रावकीर्णिस्तथैव च ॥४०॥

कन्यादुषी कुण्डगोलौ अभिहस्तौऽथ देवलः ।

मित्रधुक पिशुनश्चैव नित्यं भार्यानुवर्तक ॥४१॥

मातापित्रोर्गुरोस्त्यागी दारात्यागी तथैव च ।

गोत्रभिदं भ्रष्टाशौचश्च कान्डस्पृष्टस्तथैव च ॥४२॥

अनपत्यः कुटसाक्षी याचको रंगजीवकः ।

समुद्रयायीः कृतहा तथा समयभेदकः ॥४३॥

देवानिद्न्दापरश्चैव वेदनिन्दारतस्तथा ।

द्विजनिन्दारतश्चैते वर्ज्याः श्राद्धदिकर्मसु ॥४४॥

कृतघ्नः पिशुनः क्रुरो नास्तिको वेदनिन्दकाः ।

मित्रधुक कुहकश्चैव विशेषात पंक्तिदुषकाः ॥४५॥

सर्वे पुनरभोज्यान्नास्त्वदानार्हाश्च कर्मसु ।

ब्रह्माभावनिरस्ताश्च वर्जनीयाः प्रयत्‍नतः ॥४६॥

शुद्रान्नरसपुष्टागः संध्योपासनवर्जितः ।

महायज्ञविहिनश्च ब्राह्मणः पंक्तिदुषकः ॥४७॥

अधीतनाशनश्चैव स्नानहोमविवर्जितः ।

तामसो राजसश्चैव ब्राह्मण पक्तिंदुषकः ॥४८॥

बहुनात्र किमुक्तेन विहितान ये न कुर्वते ।

निन्दितानाचरन्त्येते वर्जनीयाः प्रयत्‍नतः ॥४९॥

इति श्रीकूर्मपुराणे षटसाहस्रयां संहितायामुपरिविभागे एकविंशोऽध्यायः ॥२१॥

N/A

References : N/A
Last Updated : April 17, 2010

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP