संस्कृत सूची|संस्कृत साहित्य|पुराण|कूर्मपुराणम् उत्तरभागः|
द्विचत्वारिंशोऽध्यायः

कूर्मपुराणः - द्विचत्वारिंशोऽध्यायः

पुराण म्हणजे भारतीय संस्कृतीचा अमूल्य ठेवा आहे. महापुराणांच्या क्रमवारीत कूर्मपुराण पंधराव्या स्थानावर आहे.


विविध शैव तीर्थोंके माहात्म्यका निरूपण, तीर्थोंके अधिकारी तथा तीर्थ माहात्म्यका उपसंहार

सुत उवाच

अन्यच्च तीर्थप्रवरं जप्येश्वरसमीपतः ।

नाम्रा पंचनंद पुण्यं सर्वपापप्रणाशनम ॥१॥

त्रिरात्रोपोषितस्तत्र पुजयित्वा महेश्वरम ।

सर्वपापविशुद्धात्मा रुद्रलोके महीयते ॥२॥

अन्यच्च तीर्थप्रवरं शंकरस्यामितौजसः ।

महाभैरवमित्युक्तं महापातकनाशनम ॥३॥

तीर्थांना च परं तीर्थं वितस्ता परमा नदी ।

सर्वपापहरा पुण्या स्वयमेव गिरिन्द्रजा ॥४॥

तीर्थं पंचतपं नाम शम्भोरमिततेजसः ।

यत्र देवादिदेवेन चक्रार्थ पूजितो भवः ॥५॥

पिण्डदानादिकं तत्र प्रेत्यानन्तफलप्रदम ।

मृतस्तत्रापि नियमाद ब्रह्मालोके महीयते ॥६॥

कायावरोहणं नाम महादेवालयं शुभम ।

यत्र माहेश्वरा धर्मा मुनिभिः सम्प्रवर्तिताः ॥७॥

श्राद्धं दानं तपो होम उपवासस्तथाक्षयः ।

परित्यजति यः प्राणानः रुद्रलोकं स गच्छति ॥८॥

अन्यच्च तीर्थप्रवरं कन्यातीर्थमिति श्रुतम ।

तत्र गत्वा त्यजेत प्राणाँल्लोकान प्राप्नोति शाश्वतान ॥९॥

जामदग्न्यस्य तु शुभं रामस्याक्लिष्टकर्मणः ।

तत्र स्नात्वा तीर्थवरे गोसहस्त्रफलं लभेत ॥१०॥

महाकालमिति ख्यातं तीर्थं त्रैलोक्यविश्रुतम ।

गत्वा प्राणान परित्यज्य गाणपत्यमवाप्नुयात ॥११॥

गुह्माद गुह्मातमं तीर्थं नकुलीश्‍वरमुत्तमम ।

तत्र संनिहितः श्रीमान भगवान नकुलीश्‍वरः ॥१२॥

हिमवच्छिखरे रम्ये गंगाद्वारे सुशोभने ।

देव्या सह महादेवो नित्यं शिष्यैश्च संवृतः ॥१३॥

तत्र स्नात्वा महादेव पूजयित्वा वृषध्वजम ।

सर्वपापैर्विमुच्येत मृतस्तज्ज्ञानमाप्नुयात ॥१४॥

अन्यच्च देवदेवस्य स्थानं पुण्यतमं शुभम ।

भीमेश्वरमिति ख्यातं गत्वा मुत्र्चति पातकम ॥१५॥

तथान्यच्चण्डवेगायाः सम्भेदः पापनाशनः ।

तत्र स्नात्वा च पीत्वा च मुच्यते ब्रह्महत्यया ॥१६॥

सर्वेषामपि चैतेषां तीर्थानां परमा पुरी ।

नाम्रा वाराणसी दिव्या कोटिकोट्ययुताधिका ॥१७॥

तस्याः पुरस्तान्माहात्म्यं भाषितं वो मया त्विह ।

नान्यत्र लभ्यते मुक्तिर्योगिनाप्येकजन्मना ॥१८॥

एते प्राधान्यतः प्रोक्ता देशाः पापचरो गृही ।

गत्वा संक्षालयेत पापं जन्मान्तरशतैः कृतम ॥१९॥

यः स्वधर्मान परित्यज्य तीर्थसेवां करोति हि ।

न तस्य फलते तीर्थमिह लोके परत्र च ॥२०॥

प्रायश्चिती च विधुरस्तथा पापचरो गृही ।

प्रकृर्यात तीर्थसंसेवां ये चान्ये तादृशा जनाः ॥२१॥

सहग्निर्वा सपत्‍नीको गच्छेत तीर्थोनि यत्‍नतः ।

सर्वपापविनिर्मुक्तो यथोक्तां गतिमाप्नुयात ॥२२॥

ऋणानि त्रीण्यपाकृत्य कुर्याद वा तीर्थसेवनम ।

विधाय वृत्तिं पुत्राणां भार्यां तेषु निधाय च ॥२३॥

प्रायश्चित्तप्रसंगेन तीर्थमाहात्म्यमीरितम ।

यः पठेच्छृणुयाद वापि मुच्यते सर्वपातकैः ॥२४॥

इति श्रीकुर्मपुराणे षटसाहस्त्रयां संहितायामुपरिविभागे द्विचत्वारिंशोऽध्यायः ॥४२॥

N/A

References : N/A
Last Updated : April 17, 2010

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP