संस्कृत सूची|संस्कृत साहित्य|पुराण|कूर्मपुराणम् उत्तरभागः|
षटत्रिंशोऽध्यायः

कूर्मपुराणः - षटत्रिंशोऽध्यायः

पुराण म्हणजे भारतीय संस्कृतीचा अमूल्य ठेवा आहे. महापुराणांच्या क्रमवारीत कूर्मपुराण पंधराव्या स्थानावर आहे.


तीर्थमाहात्म्य प्रकरणमें विविध तीर्थोका महिमा, देवदारु वन तीर्थका माहात्म्य

सुत उवाच

इदमन्यत परं स्थानं गुह्माद गुह्मातमं महत ।

महादेवस्य देवस्य महालयमिति श्रुतम ॥१॥

तत्र देवादिदेवेन रुद्रेण त्रिपुरारिणा ।

शिलातले पदं न्यस्तंक नास्तिकानां निदर्शनम ॥२॥

तत्र पाशुपताः शान्ता भस्मोद्धुलितविग्रहाः ।

उपासते महादेवं वेदाध्ययनतत्पराः ॥३॥

स्त्रात्वा तत्र तदं शार्वं दृष्टा भक्तिपुरः सरम ।

नमस्कृत्वाथ शिरसा रुद्रसामीप्यमाप्नुयात ॥४॥

अन्यच्च देवदेवस्य स्थानं शम्भोर्महात्मनः ।

केदारमिति विख्यातं सिद्धानामालयं शुभम ॥५॥

तत्र स्नात्वा महादेवमभ्यर्च्य वृषकेतनम ।

पीत्वा चैवोदकं शुद्धंअ गाणपत्यमवाप्नुयात ॥६॥

श्राद्धदानादिकं कृत्वा ह्राक्षयं लभते फलम ।

द्विजातिप्रवरैर्जुष्टं योगिभिर्यतमानसैः ॥७॥

तीर्थ प्लक्षावतरणं सर्वपापविनाशनम ।

तत्राभ्यर्च्य श्रीनिवासं विष्णुलोकं महीयते ॥८॥

अन्यं मगधराजस्य तीर्थं स्वर्गगतिप्रदम ।

अक्षयं विन्दाति स्वर्गं तत्र गत्वा द्विजोत्तमः ॥९॥

तीर्थं कनखलं पुण्यं महापातकनाशनम ।

यत्र देवेन रुद्रेण यज्ञो दक्षस्य नाशितः ॥१०॥

तत्र गंगामुपस्पृश्य शुचिर्भावसमन्वितः ।

मुच्यते सर्वपापैस्तु ब्रह्मालोकं लभेन्मृतः ॥११॥

महातीर्थमिति ख्यातं पुण्यं नारायणप्रियम ।

तत्राभ्यर्च्यं हृषीकेशं श्‍वेतद्वीपं निगच्छति ॥१२॥

अन्यच्च तीर्थप्रवरं नाम्रा श्रीपर्वतं शुभम ।

तत्र प्राणान परित्यज्य रुद्रस्य दयितो भवेत ॥१३॥

तत्र संनिहितो रुद्रो देव्या सह महेश्वरः ।

स्नानापिण्डादिकं तत्र कृतमक्षय्यमुत्तमम ॥१४॥

गोदावरी नदी पुण्या सर्वपापविनाशिनी ।

तत्र स्नात्वा पितृन देवास्तर्पयित्वा यथाविधि ।

सर्वपापविशुद्धात्मा गोसहस्त्रफलं लभेत ॥१५॥

पवित्रसलिला पुण्या कावेरी विपुला नदी ।

तस्यां स्नात्वोदकं कृत्वा मुच्यते सर्वपातकैः ।

त्रिरात्रोपोषितेनाथं एकरात्रोषितेन वा ॥१६॥

द्विजातीनां तु कथितं तीर्थानामिह सेवनम ।

यस्य वांगमनसी शुद्धे हस्तपादौ च संस्थितौ ।

अलोलुपो ब्रह्माचारी तीर्थानां फलमाप्नुयात ॥१७॥

स्वामितीर्थं महातीर्थं त्रिषु लोकेषु विश्रुतम ।

तत्र संनिहितो नित्यं स्कन्दोऽमरनमस्कृतः ॥१८॥

स्नात्वा कुमारधारायां कृत्वा देवादितर्पणम ।

आराध्या षण्मुखं देवं स्कन्देन सह मोदते ॥१९॥

नदी त्रैलोक्यविख्याता ताम्रपर्णाति नामतः ।

तत्र स्नात्वा पितृन भक्त्या तर्पयित्वा यथाविधि ।

पापकर्तृनापि पितृंस्तारयेन्नात्र संशयः ॥२०॥

चन्द्रतीर्थमिति ख्यातं कावेर्याः प्रभवेऽक्षयम ।

तीर्थ तत्र भवेद वस्तुं मृतानां स्वर्गतिर्ध्रुवा ॥२१॥

विन्ध्यपादे प्रपश्यन्ति देवदेवं सदाशिवम ।

भक्त्या ये ते न पश्यन्ति यमस्य सदनं द्विजाः ॥२२॥

देविकायां वृषो नाम तीर्थं सिद्धनिषेवितम ।

तत्र स्नात्वोदकं दत्वा योगसिद्धिंक च विन्दति ॥२३॥

दशाश्‍वमेधिकं तीर्थं सर्वपापविनाशनम ।

दशानामश्‍वमेधानां तत्राप्नोति फलं नरः ॥२४॥

पुण्डरिकं महातीर्थं ब्राह्मणैरुपसेवितम ।

तत्राभिगम्य युक्तात्मा पौण्डरीकफलं लभेत ॥२५॥

तीर्थेभ्यः परमं तीर्थं ब्रह्मातीर्थमिति श्रुतम ।

ब्रह्माणमर्चयित्वा तु ब्रह्मालोके महीयते ॥२६॥

सरस्वत्या विनशनं प्लक्षप्रस्त्रवणं शुभम ।

व्यासतीर्थं परं तीर्थं मैनाकं च नगोत्तमम ।

यमुनाप्रभवं चैव सर्वपापविशोधनम ॥२७॥

पितृणां दुहिता देवी गन्धकालीति विश्रुता ।

तस्यां स्नात्वा दिवं याति मृतो जातिस्मरो भवेत ॥२८॥

कुबेरतुंग पापघ्रं सिद्धचारणसेवितम ।

प्राणांस्तत्र परित्यज्य कुबेरानुचरो भवेत ॥२९॥

उमातुंगमिति ख्यातं यत्र सा रुद्रवल्लभा ।

तत्राभ्यर्च्य महादेवीं गोसहस्त्रफलं लभेत ॥३०॥

भृगुतुंगेः तपस्तप्तं श्राद्धं दानं तथा कृतम ।

कुलान्युभयतः सप्त पुनातीति श्रुतिर्मम ॥३१॥

काश्यपस्य महातीर्थ कालसर्पिरिति श्रुतम ।

तत्र श्राद्धनि देयानि नित्यं पापक्षयेच्छया ॥३२॥

दशार्णायां तथा दानं श्राद्धं होमस्तथा जपः ।

अक्षयं चाव्ययंक चैव कृतं भवति सर्वदा ॥३३॥

तीर्थं द्विजातिर्भिर्जुष्टं नाम्रा वै कुरुजांगलम ।

दत्वा तु दानं विधिवद ब्रह्मालोके महीयते ॥३४॥

वैतरण्यां महातीर्थ स्वर्णवेद्यां तथैव च ।

धर्मपृष्ठे च सरसि ब्रह्माणः परमे शुभे ॥३५॥

भरतस्यश्रमे पुण्ये पुण्ये श्राद्धवटे शुभे ।

महाह्रदे च कौशिक्यां दत्तं भवति चाक्षायम ॥३६॥

मुत्र्जपृष्ठे पदं न्यस्तं महादेवेन धीमता ।

हिताय सर्वभुतानां नास्तिकानां निदर्शनम ॥३७॥

अल्पेनापि तु कालेन नरो धर्मपरायणः ।

पाप्मानमुत्सृजत्याशु जीर्णा त्वचमिवोरगः ॥३८॥

नाम्रा कनकनन्देति तीर्थ त्रैलोक्यविश्रुतम ।

उदीच्यां मुत्र्जपृष्ठस्य ब्रह्मार्षिगणसेवितम ॥३९॥

तत्र स्नात्वा दिव्यं यान्ति सशरीरा द्विजातयः ।

दत्तं चापि सदा श्राद्धमक्षयं समुदाह्रुतम ।

ऋणैस्त्रिभिर्नरः स्नात्वा मुच्यते क्षीणकल्मषः ॥४०॥

मानसे सरसि स्नात्वा शक्रस्यार्धासन लभेत ।

उत्तरं मानसं गत्वा सिद्धिं प्राप्नोऽत्यनुत्तमाम ॥४१॥

तस्मान्निर्वर्तयेच्छ्राद्धं यथाशक्ति यथाबलम ।

कामान स लभते दिव्यान मोक्षोपायं च विन्दति ॥४२॥

पर्वतो हिमवान्नाम नानाधातुविभुषितः ।

योजनानां सहस्त्राणि सोऽशीतिस्त्वायतो गिरिः ।

सिद्धचारणसंकीर्णो देवर्शिगणसेवितः ॥४३॥

तत्र पुष्करिणी रम्या सुषुम्रा नाम नामतः ।

तत्र गत्वा द्विजो विद्वान ब्रह्माहत्यां विमुत्र्चति ॥४४॥

श्राद्धं भवति चाक्षय्यं तत्र दत्तं महोदयम ।

तारयेच्च पितृन सम्यग दश पुर्वान दशापरान ॥४५॥

सर्वत्र हिमवान पुण्यो गंगा पुण्या समन्ततः ।

नद्यः समुद्रगाः पुण्याः समुद्रश्‍च विशेषतः ॥४६॥

बदर्याश्रममासाद्य मुच्यते कलिकल्म षात ।

तत्र नारायणो देवो नरेणास्ते सनातनः ॥४७॥

अक्षयं तत्र दानं स्यात जप्यं वापि तथाविधम ।

महादेवप्रियं तीर्थं पावनं तद विशेषतः ।

तारयेच्च पितृन सर्वान दत्त्वा श्राद्धं समाहितः ॥४८॥

देवदारुवनं पुण्यं सिद्धगन्धर्वसेवितम ।

महादेवेन देवेन तत्र दत्तं महद वरम ॥४९॥

मोहयित्वा मुनीना सर्वान पुनस्तैः सम्प्रपुजितः ।

प्रसन्नो भगवानीशो मुनीन्द्रान प्राह भावितान ॥५०॥

इहाश्रमवरे रम्ये निवसिष्यथ सर्वदा ।

मद्भावनासमायुक्तास्ततः सिद्धिमवप्स्यथ ॥५१॥

येऽत्र मामर्चयन्तीह लोके धर्मपरा जनाः ।

तेषां ददामि परमं गाणपत्यं हि शाश्वतम ॥५२॥

अत्र नित्यं वसिष्यामि सह नारायणेन च ।

प्राणानिह नरस्त्यक्त्वा न भुयो जन्म विन्दति ॥५३॥

संस्मरन्ति च ये तीर्थं देशान्तरगता जनाः ।

तेषां च सर्वपापानि नाशयामि द्विजोत्तमाः ॥५४॥

श्राद्धं दानं तपो होमः पिण्दनिर्वपणं तथा ।

ध्यानं जपश्च नियमः सर्वमत्राक्षयं कृतम ॥५५॥

तस्मात सर्वप्रयत्नेन द्रष्टव्यं हि द्विजातिभिः ।

देवदारुवनं पुण्यं महादेवनिषेवितम ॥५६॥

यत्रेश्‍वरो महादेवो विष्णुर्वा पुरुषोत्तमः ।

तत्र संनिहिता गंगा तीर्थान्यायतनानि च ॥५७॥

इति श्रीकूर्मपुराणे षटसाहस्त्रयां संहितायामुपरिविभागे षटत्रिंशोऽध्यायः ॥३६॥

N/A

References : N/A
Last Updated : April 17, 2010

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP