संस्कृत सूची|संस्कृत साहित्य|पुराण|कूर्मपुराणम् उत्तरभागः|
द्वात्रिशोंऽध्यायः

कूर्मपुराणः - द्वात्रिशोंऽध्यायः

पुराण म्हणजे भारतीय संस्कृतीचा अमूल्य ठेवा आहे. महापुराणांच्या क्रमवारीत कूर्मपुराण पंधराव्या स्थानावर आहे.


प्रायश्चित्त १ प्रकरणमें महापातकोंके प्रायश्चित्तका विधान तथा अन्य उपपातकोंसे शुद्धिका उपाय

व्यास उवाच

सुरापस्तु सुरां तत्पामाग्निवर्णा स्वयं पिबेत ।

तया स काये निर्दग्धे मुच्यते तु द्विजोत्तमः ॥१॥

गोमुत्रमग्निवर्णां वा गोशाकृद्रसमेव वा ।

पयो घृतं जलं वाथ मुच्यते पातकात ततः ॥२॥

जलार्द्रवासाः प्रयसो ध्य्वात्वा नारायणं हरिम ।

ब्रह्माहत्वाव्रतं चाथ चरेत तत्पापशान्तये ॥३॥

सुवर्णस्तेयकृद विप्रो राजानमाभिगग्य तु ।

स्वकर्म ख्यापयन ब्रुयान्मां भवाननुशास्त्विति ॥४॥

गृहीत्वा मुसलं राजा सकृद हन्यात ततः स्वयम ।

वधे तु शुद्धते स्तेनो ब्राह्मणस्तपसैव वा ॥५॥

स्कन्धेनादाय मुसलं लकुटं वाऽपि खादिराम ।

शक्तिं चोभयतस्तीक्ष्णामायसं दण्डमेव वा ॥६॥

राजा तेन च गन्तव्यों मुक्तकेशेन धावता ।

आचक्षाणेन तत्पापमेवंकर्माऽस्मि शाधि माम ॥७॥

शासनाद वा विमोक्षाद वा स्तेनः स्तेयाद विमुच्यते ।

अशासित्वा तु तं राजा स्तेनस्याप्नोति किब्लिषम ॥८॥

तपसाऽपनुनुत्सुस्त सुवर्णस्तेयजं मलम ।

चीरवासा द्विजोऽरण्ये चरेद ब्रह्माहणो व्रतम ॥९॥

स्बात्वा श्वनेद्गावभृगे पूतः स्यादथवा द्विजः ।

प्रदद्याद वाऽथ विप्रेभ्यः स्वात्मतुल्यं हिरण्यकम ॥१०॥

चरेद वा वत्सरं कृच्छं ब्रह्माचर्यपरायणः ।

ब्राह्मणः स्वर्णहारी तु तत्पापस्यापनुत्तये ॥११॥

गुरोर्भार्या समारुह्या ब्राह्मणः काममोहितः ।

अवगृहेत स्त्रियं तत्पां काष्णायसीं कृताम ॥१२॥

स्वयं वा शिश्नवृषणावृत्कृत्याधाय चात्र्जलौ ।

आतिष्ठेद दक्षिणामाशीमानिपातादजिह्रागः ॥१३॥

गुर्वर्थं वा हतः शुच्यच्चरेद वा ब्रह्माहा व्रतम ।

शांखा वा काण्टकोपेतां परिष्वज्याथ वत्सरम ।

अधः शयीत नियतो मुच्यते गुरु तल्पगः ॥१४॥

कृच्छ्रं वाब्दं चरेद विप्रश्चीरवासाः समाहितः ।

अश्वमेधावभृथके स्नात्वा वा शुध्यते नरः ॥१५॥

कालेऽष्टमे वा भुत्र्जानो ब्रह्माचारी सदाव्रती ।

स्थानासनाभ्यां विहरंस्त्रिरह्नोऽभ्युपयन्नपः ॥१६॥

अधः शायी त्रिभिर्वषैस्तद व्यपोहित पातकम ।

चान्द्रयणानि वा कुर्यात पंच चत्वारि वा पुनः ॥१७॥

पतितैह सम्प्रयुक्तानामथ वक्षामि निष्कृतिम ।

पतितेन तु संसर्ग यो येन कुरुते द्विजः ।

स तत्पापापनोदर्थ तस्यैव व्रतमाचरेत ॥१८॥

तत्पकृच्छम चरेद वाथ संवत्सरमतन्द्रितः ।

षाण्मासिके तु संसर्ग प्रायचित्तार्धमर्हति ॥१९॥

एभिर्व्रतैरपोहन्ति महापातकिनो मलम ।

पुण्यतीर्थाभिगमनात पृथिव्यां आथ निष्कृतिः ॥२०॥

बृहाहत्या सुरापानं स्तेयं गुर्वंगनागमः ।

कृत्वा तैस्चापि संसर्ग ब्राह्मणः कामकारतः ॥२१॥

कुर्यादनशनं विप्रः पुण्यतीथे समाहितः ।

ज्वलन्तं वा विशेदग्निं ध्यत्वा देवं कपर्दिनम ॥२२॥

न ह्यान्यं निष्कृतिर्दृष्टा मुनिभिर्धर्मवादिभिः ।

तस्मात पुण्येषु तीर्थेषु दहेद वापि स्वदेहकम ॥२३॥

गत्वा दुहितरं विप्रः स्वसारं वा स्नुषामपि ।

प्राविशोज्ज्वलनं दीप्तं मतिपुर्वमिति स्थितिः ॥२४॥

मातृष्वसां मातुलांनी तथैव च पितृष्वसाम ।

भागिनेयीं समारुह्मा कुर्यात कच्छ्रातिकृच्छ्रकौ ॥२५॥

चान्द्रायणं च कुर्वीत तस्य पापस्य शान्तये ।

ध्यायन देवं जगद्योनिमनादिनिधनं परम ॥२६॥

भ्रातभार्या समारुह्मा कुर्यात तत्पापशान्तये ।

चान्द्रायणानि चत्वारि पंच वा सुसमाहितः ॥२७॥

पैतृष्वस्त्रेयां गत्वा तु स्वस्त्रेयां मातुरेव च ।

मातुलस्य सुतां वापि गत्वा चान्द्रयणं चरेत ॥२८॥

सखिभार्या समारुह्मा गत्वा श्यालीं तथैव च ।

अहोरात्रोषितो भूत्वा तत्पकृच्छ्रं समाचरेत ॥२९॥

उदक्यागमने विप्रस्त्रिरात्रेण विशुद्ध्यति ।

चाण्दालीगमने चैव तत्पकृच्छृत्रयं विदुः ।

सह सांतपनेनास्य नान्यथा निष्कृतिः स्मृता ॥३०॥

मातृगोत्रां समासाद्य समानप्रवरां तथा

चान्द्रायणेन शुध्येत प्रयतात्मा समाहितः ॥३१॥

ब्राह्मणो ब्राह्मणीं गत्वा कृच्छ्रमेकं समाचरेत ।

कन्यकां दुषयित्वा तु चरेचान्द्रायणव्रतम ॥३२॥

अमानुषीषु पुरुष उदक्यायामयोनिषु ।

रेतः सिक्त्वा जले चैव कृच्छ्रं सान्तपनं चरेत ॥३३॥

बन्धकीगमने विप्रस्त्रिरात्रेण विशुध्यति ।

गवि मैथुनमासेव्य चरेचारन्द्रायणव्रतम ॥३४॥

अजावीमैथुनं कृत्वा प्राजापत्यं चरेद द्विजः ।

पतितां च स्त्रियम गत्वां त्रिभिः कृच्छैर्विशुध्यति ॥३५॥

पुल्कसीगमने चैव कच्छ्रं चान्द्रायणं चरेत ।

नटीं शैलुषकीम चैव रजकीं वेणुजीविनीम ।

गत्वा चान्द्रायण कुर्यात तथा चमोपजीविनीम ॥३६॥

ब्रह्माचारी स्त्रियं गच्छेत कथात्रित्काममोहितः ।

सत्पागारं चरेद भैक्षं वस्तित्व गर्दभाजिनम ॥३७॥

उपस्पशेत त्रिषवणं स्वपापं परिकीर्तयन ।

संवत्सरेण चैकेन तस्मात पापात प्रमुच्यते ॥३८॥

ब्रह्माहत्याव्रतं वापि षण्मासानाचरेद यमी ।

मुच्यते ह्रावकीर्णी तु ब्राह्मणानुमते स्थितः ॥३९॥

सप्तरात्रमकृत्वा तु भैक्षचर्याग्निपुजनम ।

रेतसश्च समुत्सर्गे प्रायश्चित्न समाचरेत ॥४०॥

ओंकारपुर्विकाभिस्तु महाव्याहृतिभिः सदा ।

संवत्सरं तु भुज्जानो नक्तं भिक्षाशनः शुचिः ॥४१॥

सावित्रीम च जपेच्चैवं नित्यं क्रोधविवर्जितः ।

नदीतीरेषु तीर्थेषु तस्मात पापाद विमुच्यते ॥४२॥

हत्वा तु क्षत्रियं विप्रः कुर्याद ब्रह्माहणो व्रतम ।

आकामतो वै षण्मासान दद्यात पंचशतं गवाम ॥४३॥

अब्दं चरेत नियतो वनवासी समाहितः ।

प्राजापत्यं सान्तपनं तत्पकृच्छ्रं तु वा स्वयम ॥४४॥

प्रमाप्याकामतो वैश्यं कुर्यात संवत्सरद्वयम ।

गोसहस्त्रं सपादं च दद्यात ब्रह्माहणो व्रतम ।

कृच्छ्रातिकृच्छ्रौ वा कुर्याच्चान्द्रायणमथापि वा ॥४५॥

संवत्सरं व्रतं कुर्याच्छूद्रं हत्वा प्रमादतः ।

गोसहस्त्रार्धपादं च दद्यात तत्पापशान्तये ॥४६॥

अष्टौ वर्षाणि षट त्रीणि कुर्याद ब्रह्माहणो व्रतम ।

हत्वा तु क्षत्रियं वैश्यं शुद्रं चैव यथाक्रमम ॥४७॥

निहत्य ब्राह्माणी विप्रस्त्वष्टवर्ष व्रत चरेत ।

राजन्यां वर्षषाटकं तु वैश्यां संवत्सरत्रयम ॥४८॥

वैश्यां हत्वा प्रमादेन किंत्र्चिद दद्याद द्विजातये ।

अन्त्यजानां वधे चैव कुर्याच्चान्द्रायणं व्रतम ।

पराकेणाथवा शुद्धिरित्याह भगवानजः ॥४९॥

मण्डुकं नकुलं काकं दन्दशुकं च मुषिकम ।

श्‍वानं हत्वा द्विजः कुर्यात षोडशांशं व्रत ततः ॥५०॥

पयः पिबेत त्रिरात्रं तुश्‍वान हत्वा सुयन्तितः ।

मार्जारं वाथ नकुलं योजनं वाध्वनो व्रजेत ।

कृच्छ्रं द्वादशरात्रं तु कुर्यादश्ववधे द्विजः ॥५१॥

अभ्री काष्णयसीं दद्यात सर्प हत्वा द्विजोत्तमः ।

पलालभारं षण्डं च सैसकं चैकमाषकम ॥५२॥

घृतकुम्भं वराहं च तिलद्रोणं च तित्तिरिम ।

शुकं द्विहायनं वत्सं क्रौत्र्चं हत्व त्रिहायनम ॥५३॥

हत्वा हंसं बलाकां च बकं बर्हिणमेव च ।

वानरं श्येनभासौ च स्पर्शयेद ब्राह्मणाय गाम ॥५४॥

क्रव्यादांस्तु मृगान हत्वा धेनुं दद्यात पयस्विनीम ।

अक्रव्यादान वत्सतरीमुष्टं हत्वा तु कृष्णलम ॥५५॥

कित्र्चिदेव तु विप्राय दद्यादस्थितमां वधे ।

अनस्थां चैव हिंसायां प्राणायामेन शुध्याति ॥५६॥

फलदानां तु वृक्षाणां छेदने जप्यमृकशतम ।

गुल्मवल्लीलतानां तु पुष्पितानां च वीरुधाम ॥५७॥

अन्येषां चैव वृक्षाणां सरसानांक च सर्वशः ।

फलपुष्पोंद्धवानां च घृतप्राशो विशोधनम ॥५८॥

हस्तिनां च वधे दृष्टं तत्पकृच्छं विशोधनम ।

चान्द्रायणं पराकं वा गां हत्वा तु प्रमादतः ।

मतिपुर्व वधे चास्याः प्रायश्चितः न विद्यते ॥५९॥

इति श्रीकूर्मपुराण षटसाहस्त्रयां संहितायामुपरिविभागे द्वात्रिशोंऽध्यायः ॥३२॥

N/A

References : N/A
Last Updated : April 17, 2010

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP