कामाख्या स्तुतिः - एकादशः पटलः

कामरूप कामाख्या में जो देवी का सिद्ध पीठ है वह इसी सृष्टीकर्ती त्रिपुरसुंदरी का है ।


नेपालं च महा - पीठं, पौगण्ड - वर्द्धमानाथ ।
पुर - स्थिरं महा - पीठं, चर - स्थिरमतः परम् ॥१॥
काश्मीरं च तथा पीठं, कान्यकुब्जमथ भवेत् ।
दारुकेशं महा - पीठमेकाम्रं च तथा शिवे ! ॥२॥
त्रिस्रोत - पीठमुद्दिष्टं, काम - कोटमतः परम् ।
कैलासं भृगु - नगं च, केदारं पीठमुत्तमम् ॥३॥
श्री - पीठं च तथोङ्कारं, जालन्धरमतः परम् ।
मालवं च कुलाब्जं च, देव - मातृकामेव च ॥४॥
गोकर्णं च तथा पीठं, मारुतेश्वरमेव च ।
अष्टहासं च वीरजं, राज - गृहमतः परम् ॥५॥
पीठं कोल - गिरिश्चैव, एला - पुरमतः परम् ।
कालेश्वरं महा - पीठं, प्रणवं च जयन्तिका ॥६॥
पीठमुज्जयिनीं चैव, क्षीरिका - पीठमेव च ।
हस्तिनापूरकं पीठं, पीठमुड्डीशमेव च ॥७॥
प्रयागं च हि षष्ठीशं, मायापुरं कुलेश्वरी ।
मलयं च महा - पीठं, श्रीशैलं च तथा प्रिये ! ॥८॥
मेरु - गिरिं महेन्द्रं च, वामनं च महेश्वरि ! ।
हिरण्य - पूरकं पीठं, महा - लक्ष्मी - पुरं तथा ॥९॥
उड्डीयानं महा - पीठं, काशी - पुरमतः परम् ।
पीठान्येतानि देवेशि ! अनन्त - फल - दायिनी ॥१०॥
यत्रास्ति कालिका - मूर्तिर्निर्जन - स्थान - कानने ।
विल्व - वनादि - कान्तारे, तत्रास्थायाष्टमी - दिने ॥११॥
कृष्ण - पक्षे चतुर्दश्यां, शनि - भौम - दिब्ने तथा ।
महा - निशाया देवेशि ! तत्र सिद्धिरनुत्तमा ॥१२॥
अन्यान्यपि च पीठान्ति, तत्र सन्ति न संशयः ।
देव - दानव - गन्धर्वाः, किन्नराः प्रमथादयः ॥१३॥
यक्षाद्या नायिका सर्वा, किन्नर्यश्च देवाङ्गनाः ।
अचर्यन्त्यत्र देवेशीं, पञ्चतत्त्वादिभिः पराम् ॥१४॥
वाराणस्यां सदा पूज्या, शीघ्रं तु फलदायिनी ।
ततस्तु द्विगुणा प्रोक्ता, पुरुषोत्तम - सन्निधो ॥१५॥
ततो हि द्विगुणा प्रोक्ता, द्वारावत्यां विशेषतः ।
नास्ति क्षेत्रेषु तीर्थेषु, पूजा द्वारावती - समा ॥१६॥
विन्ध्येऽपि षडगुणाप्रोक्ता, गङ्गायामपि तत् - समा ।
आर्यावर्ते मध्य - देशे, ब्रह्मावर्ते तथैव च ॥१७॥
विध्यवत् फलदा प्रोक्ता, प्रयागे पुष्करे तथा ।
एतच्च द्विगुणोक्तं प्रोक्तं, करतोया - नदी - जले ॥१८॥
ततश्चतुर्गुणं प्रोक्तं, नन्दी - कुण्डे च भैरवे ।
एतच्चतुर्गुणं प्रोक्तं वल्मीकेश्वर - सन्निधौ ॥१९॥
यत्र सिद्धेश्वरी योनौ, ततोऽपि द्विगुणा स्मृता ।
ततश्चतुर्गुणा प्रोक्ता लौहित्य - नद - पयसि ॥२०॥
तत् - समा काम - रुपे, सर्वत्रैव जले स्थले ।
देवी - पूजा तथा शस्ता, काम - रुपे सुरालये ॥२१॥
देवी - क्षेत्रे काम - रुपं, विद्यते नहि तत् - समम् ।
सर्वत्र विद्यते देवी, काम - रुपे गृहे गृहे ॥२२॥
ततश्चतुर्गुणं प्रोक्तं, कामाख्या - योनि - मण्डलम् ।
कामाक्यायां महा - माया, सदा तिष्ठति निश्चितम् ॥२३॥
एषु स्थानेषु देवेशि ! यदि दैवात् गतिर्भवेत् ।
जप - पूजादिकं कृत्वा, नत्वा गच्छेत् यथा - सुखम् ॥२४॥
स्त्री - समीपे कृपा पूजा, जपश्चैव वरानने ! ।
काम - रुपाच्छत - गुणं, फलं हि समुदीरितम् ॥२५॥
अतएव महेशानि ! संहतिर्योषितां प्रिये ! ।
गृहीत्वा रक्त - वसनां, दुष्टां तु वर्जेत् भक्तिमान् ॥२६॥
एक - नित्यादि - पीठे वा, श्मशने वर - वर्णिनी ! ।
स्त्री - रुपे हि सदा सन्ति, पीठेऽन्यत्रापि चा प्रिये ! ॥२७॥
स्त्रयङ्गेषु च महामाया, जागर्ति सततं शिवे ! ।
देह - पीठं, प्रत्यक्षं दिव्य - रुपिणी ॥२८॥
भ्रान्त्याऽन्यत्र भ्रमन्ति ये, देशे देशे च मानवः ।
पशवस्ते .............. यथानघे ! ॥२९॥
काली - मूर्तिर्यत्र निर्जने, विपिने कान्तारे वापि ।
कृष्णाऽष्टमी - निशा - भागे, कालीं सम्पूज्य पञ्चमे ॥३०॥
गुटिका - खङ्ग - सिद्धिं च, खेचरी - सिद्धिमेव च ।
यक्ष - गन्धर्व - नागानां, नायिकानां महेश्वरी ! ॥३१॥
भूत - वेताल - देवानां, कन्यानां सिद्धिमेव च ।
जायते परमेशानि ! किं पुनः कथयामि ते ! ॥३२॥
पञ्चतत्त्व - विहीनानां, सर्वं निष्फलतां व्रजेत् ॥३३॥

॥ कामाख्या - तन्त्रे शिव पार्वती - सम्वादे एकादशः पटलः ॥


References : N/A
Last Updated : July 10, 2009

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP