कामाख्या स्तुतिः - प्रथमः पटलः

कामरूप कामाख्या में जो देवी का सिद्ध पीठ है वह इसी सृष्टीकर्ती त्रिपुरसुंदरी का है ।

॥ श्रीदेव्युवाच ॥
भगवन् , सर्व - धर्मज्ञ ! सर्व - विद्या - प्रिय, प्रभो !
सर्वदानन्द - हदय ! सर्वागम - प्रकाशक ॥१॥
श्रुतानि सर्व - तन्त्राणि साधनानि च भूरिशः,
विद्यास्ताः सकला देव ! फलानि त्वत् - प्रसादतः ॥२॥
सारात् सार - तरं तन्त्रं जानासि किं वद प्रभो !
अतीवेदं रहः स्थानं तेनाहं श्रवणोद्यता ॥३॥
॥ श्रीशिव उवाच ॥
श्रृणु देवि ! मुदा भद्रे ! मदीये प्राण - वल्लभे !
योनिरुपा महाविद्या कामाख्या वर - दायिनी ॥४॥
वरदाऽऽनन्ददा नित्या महाविभववर्द्धिनी ।
सर्वेषां जननी साऽपि सर्वेषां तारिणी मता ॥५॥
रमणी चैव सर्वेषां स्थूला सूक्ष्मा सदा शुभा,
तस्यास्तन्त्रं प्रवक्ष्यामि सावधानाऽवधारय ॥६॥
निखिलासु च विद्यासु ये सिध्यन्ति साधकाः ।
यत्र कुत्रापि केनाऽपि कामाख्या फलदायिनी ॥७॥
कामाख्या - विमुखा लोका निन्दिता भुवनत्रये ।
बिना कामात्मिकां काऽपि न दात्री सिद्धिसम्पदाम् ॥८॥
कामाख्या च सदा धर्मः कामाख्या चार्थ एव च ।
कामाख्या कामसम्पत्तिः कामाख्या मोक्ष एव च ॥९॥
निर्वाणं सैव देवेशि ! सैव सायुज्यमीरिता ।
सालोक्यं सह - रुपं च कामाख्या परमा गतिः ॥१०॥
शिवता ब्रह्मता देवि ! विष्णुता चन्द्रताऽपि च ।
देवत्वं सर्व - देवानां निश्चितं काम - रुपिणी ॥११॥
सर्वासामापि विद्यानां लौकिकं वाक्यमेव च ।
कामाख्याया महादेव्याः स्वरुपं सर्व हि ॥१२॥
पश्य पश्य प्रिये ! सर्व चिन्तयित्वा हदि स्वयं ।
कामाख्यां न विना किञ्चिद् विद्यते भुवन - त्रये ॥१३॥
लक्षकोटि महाविद्यास्तन्त्रादौ परिकीर्तिताः ।
सारात् सारतमा देवि ! सर्वेषां षोडशी मता ॥१४॥
तस्याश्च कारणं देवि ! कामाख्या जगदम्बिका ।
चन्द्र - कीन्तिर्यथा देवि ! जायते लीयते पुनः ॥१५॥
स्थावराणि चराणीह नित्याऽनित्यानि यानि च ।
सत्यं पुनः सत्यं विना तां नैव जायते ॥१६॥

॥ इति श्रीकामाख्या तन्त्रे देवीश्वर सम्वादे प्रथमः पटलः ॥



References : N/A
Last Updated : July 05, 2009

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP