कामाख्या स्तुतिः - तृतीयः पटलः

कामरूप कामाख्या में जो देवी का सिद्ध पीठ है वह इसी सृष्टीकर्ती त्रिपुरसुंदरी का है ।

॥ श्रीदेव्युवाच ॥

काली - तारा - दाने चक्र - चिन्तां करोति यः ।
का गतिस्तस्य देवेश ! निस्तारो विद्यते न वा ? ॥१॥
॥ श्रीशिव उवाच ॥
वयमग्निश्च कालोऽपि ये याता महेश्वरि !
किं ब्रूमो देव - देवशि ! कालिका - तारिणी - मनुम् ॥२॥
अज्ञानाद् यदि वा मोहात् काली - तारा - मनौ प्रिये !
कृते चक्रादि - गणने शूनी - विष्ठा - कृमिर्भवेत् ॥३॥
कल्पान्ते च महादेवी ! निस्तारो विद्यते न च ।
अस्याः पूजां प्रवक्ष्यामि त्रैलोक्य - साधन - प्रदाम् क॥४॥
हठाद्धठाच्च देवेशि ! या या सिद्धिश्च जायते ।
प्राप्यते तत्क्षणेनेव नात्र कार्या विचारणा ॥५॥
सिन्दूर - मण्डलं कृत्वा त्रिकोणं च समालिखेत् ।
निज - वीजानि तन्मध्ये योजयेत् साधकोत्तमः ॥६॥
चतुरस्रं लिखेद देवी ! ततो वज्राष्टकं प्रिये !
अष्ट - दिक्षु यजेत् तां तु न्यास - जालं विधाय च ॥७॥
अक्षोभ्यश्च ऋषिः प्रोक्तश्छन्दोऽनुष्टुबुदाहतम् ।
कामाख्या देवता सर्व - सिद्ध्ये विनियोजिता ॥८॥
कराङ्ग - न्यासकं नैव निज - बीजेन कारयेत् ।
षड् - दीर्घ - भाजां ध्यायेत्तु कामाख्यामिष्ट - दायिनीम् ॥९॥
कामाख्या देवी का ध्यान
रक्त - वस्त्रां वरोद्युक्तां सिन्दूर - तिलकान्विताम् ।
निष्कलङ्कां सुधा - धाम - वदन - कमलोज्जवलाम् ॥१०॥
स्वर्णादि - मणि - माणिक्य - भूषणैर्भूषितां पराम् ।
नाना - रत्नादि - निर्माण - सिंहासनोपरि - स्थिताम् ॥११॥
हास्य - वक्त्रां पद्यराग - मणि - कान्तिमनुत्तमाम् ।
पीनोत्तुङ्ग - कुचां कृष्णां श्रुति - मूल - गतेक्षणाम् ॥१२॥
कटाक्षैश्च महा - सम्पद् - दायिनीं हर - मोहिनी ।
सर्वाङ्ग - सुन्दरी नित्यां विद्याभिः परि - वेष्टिताम् ॥१३॥
डाकिनी - योगिनी - विद्याधरीभिः परि - शोभिताम् ।
कामिनीभिर्युतां नाना - गन्धाद्यैः परि - गन्धिताम् ॥१४॥
ताम्बूलादि - कराभिश्च नायिकाभिर्विराजिताम् ।
समस्त - सिद्ध - वर्गाणां प्रणतां च प्रतीक्षणाम् ॥१५॥
त्रिनेत्रां मोहन - करीं पुष्प - चापेषु विभ्रतीम् ।
भग - लिङ्ग - समाख्यानां किन्नरभ्योऽपि नृत्यताम् ॥१६॥
वाणी लक्ष्मी सुधा वाक्य प्रतिवाक्य - समुत्सकाम् ।
अशेष - गुण - सम्पन्नां करुणासागरां शिवाम् ॥१७॥
आवाहयेत् ततो देवीमेवं ध्याचा च साधकः ।
पूजयित्वा यथोक्तेन विधानेन हरप्रिये ! ॥१८॥
कुंकुमाद्यै रक्त - पुष्पैः सुगन्धि - कुसुमैस्तथा ।
जवा - यावक - सिन्दूरैः करवीरैर्विशेषतः ॥१९॥
करवीरेषु देवेशि ! कामाख्या तिष्ठति स्वयम् ।
जवायां च तथा विद्धि मालत्यादि - समीप के ॥२०॥
करवीरस्य माहात्मयं कथितुं नैव शक्यते ।
प्रदानात्तु जवायाश्च गाणपत्यमवाप्नुयात् ॥२१॥
पूजयेदम्बिकां देवीं पञ्चतत्त्वेन सर्वदा ।
पञ्चतत्त्वं बिना पूजामभिचाराय कल्पयेत् ॥२२॥
पञ्चतत्त्वेन देव्यास्तु प्रसादो जायते क्षणात् ।
पञ्चमेन महादेवी ! शिवो भवति साधकः ॥२३॥
पञ्चतत्त्व समं नास्ति नास्ति किञ्चित् कलौ युगे ।
पञ्चतत्त्वं पर ब्रह्म पञ्चतत्त्वं परा गति ॥२४॥
पञ्चतत्त्वं महादेवी ! पञ्चतत्त्वं सदा शिवः ।
पञ्चतत्त्वं स्वयं ब्रह्मा पञ्चतत्त्वं जनार्दनः ॥२५॥
पञ्चतत्त्वं भुक्ति - मुक्तिर्महायोगः प्रकीर्तितः ।
पञ्चतत्त्वं विना नान्यत् शाक्तानां सुख - मोक्षयोः ॥२६॥
पञ्चतत्त्वेन देवेशि ! महापातक - कोट्यः ।
नश्यन्ति तत्क्षणेनैव तूल - राशिमिवानलः ॥२७॥
यत्रैव पञ्चतत्त्वानि तत्र देवी वसेद् ध्रुवम् ।
पञ्चतत्त्व विहीने तु विमुखी जगदम्बिका ॥२८॥
मद्येन मोदते स्वर्गे मांसेन मानवाधिपः ।
मत्स्येन भैरवी - पुत्रो मुद्रया साधतां व्रजेत् ॥२९॥
परेण च महादेवी ! सायुज्यं लभते नरः ।
भक्ति - युक्तो यजेद् देवीं तदा सर्वं प्रजायते ॥३०॥
स्वयम्भू - कुसुमैः पुष्पैः कुंड - गोलोदभवैः शुभैः ।
कुंकुमाद्यैरासवेन चार्घ्य देव्यै निवेदयेत् ॥३१॥
नानोपहार - नैवेद्यैरन्नादि - पायसैरपि ।
वस्त्र - भूषादिभिर्देवि ! प्रपूज्यावरणं यजेत् ॥३२॥
इन्द्रादीन् पूजयेत् तत्र तेषां यन्त्राणि शङ्करि !
पार्श्वर्योः कमलां वाणीं पूजयेत् साधकोत्तमः ॥३३॥
अन्नदा धनदा चैव सुखदा जयदा तथा ।
रसदा मोहदा देवी ! ऋद्धिदा सिद्धिदाऽपि च ॥३४॥
वृद्धिदा शुद्धिदा चैव भुक्तिदा मुक्तिदा तथा ।
मोक्षदा सुखदा चैव ज्ञानदा कान्तिदा तथा ॥३५॥
एताः पूज्या महादेव्यः सर्वदा यन्त्र - मध्यतः ।
डाकिन्याद्यास्तथा पूज्याः सिद्ध्यो यत्नतः शिवे ! ॥३६॥
षडङ्गानि ततो देव्याः यजेत् पुष्पाञ्जलीन् क्षिपेत् ।
यथाशक्ति जपेन्मन्त्रं शुद्धभावेन साधकः ॥३७॥
जप समर्प्य वाद्यद्यैस्तोषयेत् पर - देवताम् ।
पठेत् स्तोत्रं च कवचं प्रणमेद् विधिनाऽमुना ॥३८॥
ततश्च हदये देवी संयुज्य शेषिकां प्रति ।
निक्षिपेदैशे त्रिकोणं परिकल्पयेत् ॥३९॥
निर्माल्यं साधकैः सार्द्ध गृह्णीयाद् भक्ति - भावतः ।
विहरेत् पञ्चतत्वेन यथा विधि स्व - शक्तितः ॥४०॥
शक्तिमूलं साधनं च शक्तिमूलं जपादिकम् ।
शक्ति - मूला जपाश्चैव शक्तिमूलं च जीवनम् ॥४१॥
ऐहिकं शक्तिमूलं च पारत्रं शक्ति - मूलकम् ।
शक्तिमूलं तपः सर्वं चतुर्वर्गस्तथा प्रिये ! ॥४२॥
शक्ति - मूलानि सर्वाणि स्थवराणि चराणि च ।
अज्ञात्वा पापिनो देवी ! रौरवं यान्ति निश्चितम् ॥४३॥
तस्मात् सर्व - प्रयत्नेन साधकैश्च शिवाज्ञया ।
शक्त्युच्छिष्टं पीयते हि नान्यथा यान्ति रौरवम् ॥४४॥
शक्त्यै यद् - दीयते देवी ! तत् तु देवार्पितं भवेत् ।
सफलं कर्म तत् सर्वं सत्यं सत्यं कुलेश्वरि ! ॥४५॥
शक्ति बिना कलौ चक्रं करोति कारयेदपि ।
स याति नरकं घोरं निस्तारो नहि विद्यते ॥४६॥
एवं तु पूजयेद् देवीं यं यं चोद्दिश्य साधकः ।
तं तं कामं करे कृत्वा प्रिये ! जयति निश्चितम् ॥४७॥
पुरश्चरणकाले तु लक्षमेकं जपेत् सुधीः ।
तद् - दशांशं हुनेदाज्यैः शर्करा - मुध - पायसैः ॥४८॥
तर्पयेत् तद् - दशांशैश्च जलैश्चन्दन - मिश्रितैः ।
गन्धद्यैः साधकाधीशस्तद् - दशैरभिषेचयेत् ॥४९॥
अभिषेक - दशांशेन भोजयेच्च द्विजोत्तमान् ।
मिष्ठान्नैः साधकान् देवी ! देवी - भक्तांश्च पञ्चमैः ॥५०॥
एवं पुरस्क्रियां कृत्वा सिद्धो भवति साधकः ।
प्रयोगेषु ततो देवी ! योग्यो भवति निश्चितम् ॥५१॥
एतत् पूजादिकं सर्वं कामाख्या - प्रीति - कारकम् ।
महा - प्रीति - करी पूजा योनि - चक्रे कुलेश्वरि ! ॥५२॥
योनिपूजा महापूजा तत्समा नहि सिद्धिदा ।
तत्र देवीं यजेद् धीमान् सैव देवी न चान्यथा ॥५३॥
आवाहनादि - कर्माणि च तत्र सर्वथा प्रिये !
लेपयेत् तां तु गन्धाद्यैः पूजयेद् विविधेन च ॥५४॥
महाप्रीतिर्भवेद् देव्याः सिद्धो भवति तत्क्षणात् ।
योनि - पूजा - समा पूजा नास्ति ज्ञाने तु मामके ॥५५॥
चुम्बनाल्लेहनाद् योनेः कल्पवृक्षमतिक्रमेत् ।
दर्शनात् साधकाधीशः स्पर्शनात् सर्वमोहनः ॥५६॥
लिङ्ग - योनि - समाख्यानं कामाख्या - प्रीति - वर्द्धनम् ।
तदेव जीवनं तस्या गिरिजे ! बहुत किं वचः ॥५७॥
तस्मात् सर्वप्रयत्नेन योनि - पूजां समाचरेत् ।
परस्त्री योनिमासाद्य विशेषेण यजेत् सुधीः ॥५८॥
वेश्या - योनिः परा देवी ! साधनं तत्र कारयेत् ।
त्रिरात्रादेव सिध्यन्ति नात्र कार्या विचारणा ॥५९॥
ऋतुयुक्तं लतामध्ये साधयेत् विधि - वन्मुदा ।
अचिरात् सिद्धिमाप्नोति देवानामपि दुर्लभाम् ॥६०॥
सारात् सार - तरं देवी ! योनि - साधनमीरितम् ।
विना तत् - साधनं देवी ! महाशापः प्रजायते ॥६१॥
योनि - निन्दां घृणां देवी ! यः करोति नराधमः ।
अचिराद् रोरवं याति देवी ! सत्यं शिवाज्ञया ॥६२॥
योनि - मध्ये वसेद् देवी योगिन्यश्चिकुरे स्थिताः ।
त्रिकोणा च त्रयो देवाः शिव - विष्णु - पितामहाः ॥६३॥
तस्मान्न निन्दयेद् योनिं यदीच्छेदाम्तनो हितम् ।
योनि - निन्दां प्रकुर्वाणः स - वंशेन विनश्यति ॥६४॥
योनि - स्तुति - तरो देवी ! शिवः स्यात् तत्क्षणेन च ।
शैवानां वैष्णवानां च शाक्तानां च विशेषतः ॥६५॥
किं ब्रूमो योनि - माहात्म्यं योनि - पूजा - फलानि च,
चांचल्याद् गदितं किंचित् क्षंतव्यं काम - रुपिणि ॥६६॥

॥ इति श्रीकामाख्या - तन्त्रे देवीश्वर - सम्वदे तृतीयः पटलः ॥


References : N/A
Last Updated : July 05, 2009

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP