मराठी मुख्य सूची|स्तोत्रे|कृष्ण स्तोत्रे|
चतुर्मुखादिसंस्तुतं समस्त...

श्रीकृष्णाष्टकम् - चतुर्मुखादिसंस्तुतं समस्त...

भगवान श्रीकृष्ण विष्णुचा आठवा अवतार आहे. श्रीकृष्णाचा अवतार पूर्ण अवतार समजतात.
Lord Krishna is the eighth and the most popular incarnation of Lord Vishnu.

चतुर्मुखादिसंस्तुतं समस्तसात्त्वतानुतम् । हलायुधादिसंयुतं नमामि राधिकाधिपम् ॥ १ ॥
बकादिदैत्यकालकं सगोपगोपिपालकम् । मनोहरासितालकं नमामि राधिकाधिपम् ॥ २ ॥
सुरेंद्रगर्वगंजनं विरिंचिमोहभंजनम् । व्रजांगनानुरंजनं गजेन्द्रदंतखंडनम् ।
नृशंसकंसदण्डनं नमामि राधिकाधिपम् ॥ ३ ॥
प्रदत्तविप्रदारकं सुदामधामकारकम् । सुरद्रुमापहारकं नमामि राधिकाधिपम् ॥ ४ ॥
धनंजयाजयावहं महाचमूक्षयावहम् । पितामहव्यथापहं नमामि राधिकाधिपम् ॥ ५ ॥
मुनींद्रशापकारणं यदुप्रजापहारणम् । धराभरावतारनं नमामि राधिकाधिपम् ॥ ६ ॥
सुवृक्षमूलशायिनं मृगारिमोक्षदायिनम् । स्वकीयधाममायिनं नमामि राधिकाधिपम् ॥ ७ ॥
इदं समाहितो हितं वराष्टकं सदा मुदा । जपञ्जनो जनुर्जरादितो द्रुतं प्रमुच्यते ॥ ८ ॥
इति श्रीपरमहंसस्वामिब्रह्मानंदविरचितं श्रीकृष्णाष्टकं संपूर्णम् ।

N/A

References : N/A
Last Updated : July 13, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP