मराठी मुख्य सूची|स्तोत्रे|कृष्ण स्तोत्रे|
सञ्चितयामि गुरुवायुपुरेश,...

नवनीतकृष्णस्तवः - सञ्चितयामि गुरुवायुपुरेश,...

भगवान श्रीकृष्ण विष्णुचा आठवा अवतार आहे. श्रीकृष्णाचा अवतार पूर्ण अवतार समजतात.
Lord Krishna is the eighth and the most popular incarnation of Lord Vishnu.

सञ्चितयामि गुरुवायुपुरेश, नादब्रह्मात्मिकां
मुरलिकामुपसन्दधानम् ।
प्रेमात्मकं च नवनीतमुदावहन्तं
योगद्वयीसुखसमन्वयिमन्दहासम् ॥१॥

पिञ्छाञ्चलाञ्चितमणीमुकुटाभिरामं
लोलालकान्तललितालिकसन्निवेशम् ।
चिल्लीलतामृदुविलासविशेषरम्यं
कारुण्यवर्षिनयनान्तमुपाश्रयेत्वाम् ॥२॥

रक्ताधरप्रसृतसुन्दरमन्दहासं
गण्डस्थलप्रतिफलन्मणिकुण्डलाढ्यम्
ईषत्स्फुरद्दशनमुग्धमुखारविन्दं
त्वामाश्रये सुमधुरं नवनीतकृष्णम् ॥३॥

त्वां द्वीपिदिव्यनखभूषणचारुवत्सं
वंशीविराजितविमोहनवामहस्तम् ।
हैय्यङ्गवीनभृतदक्षिणपाणिपद्मं
भक्तप्रियं परिभजे नवनीतकृष्णम् ॥४॥

उद्दीप्तकान्तिविलसन्मणिकिङ्किणीकं
पीताम्बरावृतमिदं भवदीयमध्यम् ।
चित्ते चकास्तु भगवन् नवनीलरत्न-
स्तम्भाभमूरुयुगलं च हरे नमस्ते ॥५॥

जानुद्वयं सुमधुराकृतिरम्यरम्यं
वृत्तानुपूर्वललिते तव जङ्घिके च ।
मञ्जीरमञ्जुलतमं प्रपदं मुनीन्द्र-
वृन्दार्चितं च चरणं हृदि भावयेऽहम् ॥६॥

मज्जीविताब्धिमथनेन भवत्प्रसादाल्लब्धं विभो सुमधुरं
नवनीतमल्पम् ।
त्वत्प्रेमरूपममृतं परिकल्पयामि
नैवेद्यकं, मयि कुचेलसख, प्रसीद! ॥७॥

श्रीमारुतालयपते, नवनीतकृष्ण,
त्वामेव सत्यशिवसुन्दररूपमेकम् ।
योगीन्द्रवन्दितविशुद्धपदारविन्दं
तापत्रयैकशमनं शरणं प्रपद्ये ॥८॥

N/A

References : N/A
Last Updated : January 03, 2019

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP