मराठी मुख्य सूची|स्तोत्रे|कृष्ण स्तोत्रे|
नारायण उवाच । वरं वरेण्य...

नारायणकृतं श्रीकृष्णस्तोत्र - नारायण उवाच । वरं वरेण्य...

भगवान श्रीकृष्ण विष्णुचा आठवा अवतार आहे. श्रीकृष्णाचा अवतार पूर्ण अवतार समजतात.
Lord Krishna is the eighth and the most popular incarnation of Lord Vishnu.


नारायण उवाच ।

वरं वरेण्यं वरदं वरार्हं वरकारणम् ।
कारणं कारणानां च कर्म तत्कर्मकारणम् ॥१॥

तपस्तत्फ्लदं शश्वत्तपस्वीशं च तापसम् ।
वन्दे नवघनश्यामं स्वात्मारामं मनोहरम् ॥२॥

निष्कामं कामरूपं च कामघ्नं कामकारणम् ।
सर्वे सर्वेश्वरं सर्वबीजरूपमनुत्तमम् ॥३॥
वेदरूपं वेदबीजं वेदोक्तफलदं फलम् ।
वेदज्ञं तद्विधानं च सर्ववेदविदां वरम् ॥४॥

इत्युक्त्वा भक्तियुक्तश्च स उवास तदाज्ञया ।
रत्नसिंहासने रम्ये पुरतः परमात्मनः ॥५॥

नारायणकृतं स्तोत्रं यः पठेत्सुसमाहितः ।
त्रिसंध्यं यः पठेन्नित्यं पापं तस्य न विधते ॥६॥

पुत्रार्थी लभते पुत्रं भार्यार्थी लभते प्रियाम् ।
भ्रष्टराज्यो लभेद्राज्यं धनं भ्रष्टधनो लभेत् ॥७॥

कारागारे विपद्ग्रस्तः स्तोत्रेनानेन मुच्यते ।
रोगात्प्रमुच्यते रोगी वर्ष श्रुत्वा च संयतः ॥८॥

इति ब्रह्मावैवर्ते नारायणकृतं श्रीकृष्णस्तोत्रम् ।

N/A

References : N/A
Last Updated : July 14, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP