मराठी मुख्य सूची|स्तोत्रे|कृष्ण स्तोत्रे|
रक्ष रक्ष हरे मां च निमग्...

श्रीकृष्णस्तोत्रम् - रक्ष रक्ष हरे मां च निमग्...

भगवान श्रीकृष्ण विष्णुचा आठवा अवतार आहे. श्रीकृष्णाचा अवतार पूर्ण अवतार समजतात.
Lord Krishna is the eighth and the most popular incarnation of Lord Vishnu.

रक्ष रक्ष हरे मां च निमग्नं कामसागरे ।
दुष्कीर्तिजलपूर्णे च दुष्पारे बहुसङ्कटे ॥१॥

भक्तिविस्मृतिबीजे च विपत्सोपानदुस्तरे ।
अतीव निर्मलज्ञानचक्षुःप्रच्छन्नकारणे ॥२॥

जन्मोर्मिसङ्गसहिते योषिन्नक्रौघसङ्कुले ।
रतिस्रोतसमायुक्ते गंभीरे घोर एव च ॥३॥

प्रथमामृतरूपे च परिणामविषालये ।
यमालय प्रवेशाय मुक्तिद्वारादिविस्मृतौ ॥४॥

बुद्ध्या तरण्या विज्ञानैः उद्धरास्मानतः स्वयं ।
स्वयं च त्वं कर्णधार प्रसीद मधुसूदन ॥५॥

मद्विधा कतिचिन्नाथ नियोज्या भवकर्मणि ।
सन्ति विश्वेश विधयो हि विश्वेश्वर माधव ॥६॥

न कर्मक्षेत्रमेवेदं ब्रह्मलोकोऽयमीप्सितः ।
तथापि च स्पृहा कामे त्वद्भक्तिव्यवधायके ॥७॥

हे नाथ करुणासिन्धो दीनबन्धो कृपां कुरु ।
त्वं महेश महाज्ञाता दुःस्वप्नं मां न दर्शय ॥८॥

ब्रह्मणा निर्मितं स्तोत्रं भक्तियुक्तश्च यः पठेत् ।
स चैवाकर्मविषये न निमग्नो भवेत् ध्रुवम् ॥९॥

N/A

References : N/A
Last Updated : January 03, 2019

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP