मराठी मुख्य सूची|स्तोत्रे|कृष्ण स्तोत्रे|
वन्दे वृन्दावनचरं वल्लवीज...

गोपालविंशति: - वन्दे वृन्दावनचरं वल्लवीज...

भगवान श्रीकृष्ण विष्णुचा आठवा अवतार आहे. श्रीकृष्णाचा अवतार पूर्ण अवतार समजतात.
Lord Krishna is the eighth and the most popular incarnation of Lord Vishnu.

वन्दे वृन्दावनचरं वल्लवीजनवल्लभम् ।
जयन्तीसंभवं धाम वैजयन्तीविभूषणम् ॥१॥
वाचं निजाङ्करसिकां प्रसमीक्षमाणो
वक्त्रारविन्दविनिवेशितपाञ्चजन्यः
वर्णत्रिकोणरुचिरे वरपुण्डरीके
बद्धासनो जयति वल्लवचक्रवर्ती ॥२॥
आम्नायगन्धरुचिरस्फुरिताधरोष्ठ-
मस्राविलेक्षणमनुक्षणमन्दहासम् ।
गोपालडिंभवपुषं कुहनाजनन्याः
प्राणस्तनन्धयमवैमि परं पुमांसम् ॥३॥
आविर्भवत्यनिभृताभरणं पुरस्ता-
दाकुञ्चितैकचरणं निहितान्यपादम् ।
राधानिबद्धमुकुरेण निबद्धतालं
नाथस्य नन्दभवने नवनीतनाट्यम् ॥४॥
कुन्दप्रसूनविशदैर्द्दशनैश्चतुर्भिः
सन्दश्य मातुरनिशं कुचचूचुकाग्रम् ।
नन्दस्य वक्त्रमवलोकयतो मुरारे-
र्मन्दस्मितं मम मनीषितमातनोतु ॥५॥
हर्तुं कुम्भे विनिहितकरः स्वादुहैयंगवीनं
दृष्ट्वा चापग्रहणचटुलां मातरं जातरोषाम् ।
पायादीषत्प्रचलितपदो नावगच्छन्नतिष्ठ-
न्मिथ्यागोपः सपदि नयने मीलयन् विश्वगोप्ता ॥६॥
व्रजयोषिदपाङ्गवेदनीयं मथुराभाग्यमनन्यभाग्यमीडे ।
वसुदेववधूस्तनन्धयं तत् किमपिब्रह्म किशोरभावदृश्यम् ॥७॥
परिवर्तितकन्धरंभयेन स्मितफुल्लाधरपल्लवं स्मरामि ।
विटपित्वनिरासकं कयोश्चिद्विपुलोलूखलकर्षकं कुमारम् ॥८॥
निकटेषु निशामयामि नित्यं निगमान्तैरधुनापिमृग्यमाणम् ।
यमलार्जुनदृष्टबालकेलिं यमुनासाक्षिकयौवतं युवानम् ॥९॥
पदवीमदवीयसींविमुक्तेरटवीसंपदमंबुवाहयन्तीं ।
अरुणाधरसाभिलाषवंशां करुणां कारणमानुषं भजामि ॥१०॥
अनिमेषनिषेवनीयमक्ष्णो-रजहद्यौवनमाविरस्तु चित्ते ।
कलहायितकुन्तलं कलापैः करुणोन्मादकविग्रहं विभो मे ॥११॥
अनुयायि मनोज्ञवंशनालै रवतु स्पर्शितवल्लवी विमोघैः ।
अनघस्मितशीतलैरसौ मा-मनुकंपासरिदंबुजैरपांगैः ॥१२॥
अधराहितचारुवंशनाला मुकुटालंबिमयूरपिञ्छमालाः ।
हरिनीलशिलाविहंगलीलाः प्रतिभासन्तु ममान्तिमप्रयाणे ॥१३॥
अखिलानवलोकयामि कालान् महिलालीनभुजान्तरस्य यूनि
अभिलाषपदं व्रजांगनाना-मभिलापक्रमदूरमाभिरूप्यम् ॥१४॥
महसे महितायमौलिना विनतेनाञ्जलिमञ्जनत्विषे ।
कलयामि विदग्धवल्लवी-वलयाभाषितमञ्जुवेणवे ॥१५॥
जयतु ललितनृत्यं शिक्षतो वल्लवीनां
शिथिलवलयशिञ्जा शीतलैर्हस्ततालैः ।
अखिलभुवनरक्षागोपवषस्य विष्णो-
रधरमणिसुधाया वंशवान् वंशनालः ॥१६॥
चित्राकल्पश्रवसि कलयन् लांगलीकर्णपूरं
बर्होत्तंसस्फुरितचिकुरो बन्धुजीवं दधानः ।
गुञ्जां बद्धामुरसि ललितां धारयन् हारयष्टिं
गोपस्त्रीणां जयति कितवो कोऽपि कामापहारी ॥१७॥
लीलायष्टिं करकिसलये दक्षिणे न्यस्य धन्या-
मंसे देव्याः पुलकनिबिडे सन्निविष्टान्यबाहुः ।
मेघश्यामो जयति ललितं मेखलादत्तवेणु-
र्गुञ्जापीडस्फुरितचिकुरो गोपकन्याभुजंगः ॥१८॥
प्रीत्यालीढस्मृतिमधिगतां प्राप्तगाढांगपालीं
पश्चादीषन्मिलितनयनां प्रेयसीं प्रेक्षमाणः ।
भस्त्रायंत्रप्रणिहितकरो भक्तजीवातुरव्या-
द्वारिक्रीडानिबिडवसनो वल्लवीवल्लभो नः ॥१९॥
वासो हृत्वा दिनकरसुता सन्निधौ वल्लवीनां
लीलास्मेरो जयति ललितामास्थितः कन्दशाखाम् ।
सव्रीडाभिस्तदनु वसनं ताभिरभ्यर्थ्यमानः
कामी कश्चित् करकमलयोरञ्जलिं याचमानः ॥२०॥

N/A

References : N/A
Last Updated : January 03, 2019

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP