संस्कृत सूची|संस्कृत साहित्य|पुराण|विष्णुधर्मोत्तरपुराणम्|प्रथम खण्डः|
एकपञ्चाशत्तमोऽध्यायः

प्रथम खण्डः - एकपञ्चाशत्तमोऽध्यायः

विष्णुधर्मोत्तर पुराण एक उपपुराण आहे.


॥मार्कण्डेय उवाच॥
कैलासशिखरे रम्ये नानाधातुविचित्रिते ॥
नानाद्रुमलताकीर्णे नानापक्षिनिनादिते ॥१॥
गंगानिर्झरसंजाते सततं चारुनिस्वने ॥
देवदेवं महादेवं पर्यपृच्छत भार्गवः ॥२॥
राम उवाच ॥
देवदेव महादेव गंगालुलित मूर्द्धज ॥
शशांकलेखासंयुक्त जटाभारातिभास्वर ॥३॥
पार्वतीदत्तदेहार्ध कामकालाङ्गनाशन ॥
भगनेत्रान्तकाचिन्त्य पूष्णो दशनशातन ॥४॥
त्वत्तः परतरं देवं नाऽन्यं पश्यामि कञ्चन ॥
पूजयन्ति सदा लिंगं तव देवाः सवासवाः ॥५॥
स्तुवन्ति त्वामृषिगणा ध्यायन्ति च मुहुर्मुहुः ॥
पूजयन्ति तथा भक्त्या वरदं परमेश्वर ॥६॥
जगतोऽस्य समुत्पत्तिस्थितिसंहारपालने ॥
त्वामेकं कारणं मन्ये त्वयि सर्वं प्रतिष्ठितम् ॥७॥
कं त्वं ध्यायसि देवेश तत्र मे संशयो महान् ॥
आचक्ष्व तन्मे भगवन्यद्यनुग्राह्यता मयि ॥८॥
प्रसादसांमुख्यतया मयैतद्विस्रम्भमासाद्य जगत्प्रधान ॥
भवन्तमीड्यं प्रणिपत्य मूर्ध्ना पृच्छामि संजातकुतूहलात्मा ॥९॥
इति श्रीविष्णुधर्म्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे परशुरामोपाख्याने शंकरगीतासु रामप्रश्नो नामैकपञ्चाशत्तमोऽध्यायः ॥५१॥

N/A

References : N/A
Last Updated : July 23, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP