संस्कृत सूची|संस्कृत साहित्य|पुराण|विष्णुधर्मोत्तरपुराणम्|प्रथम खण्डः|
एकचत्त्वारिंशतत्तमोऽध्यायः

प्रथम खण्डः - एकचत्त्वारिंशतत्तमोऽध्यायः

विष्णुधर्मोत्तर पुराण एक उपपुराण आहे.


राहुरुवाच ॥
सा कामबाणाभिहता समीक्ष्य मधुसूदनम् ॥
स्वयं वृतवती नाथं भर्तारमपराजितम् ॥१॥
प्रकृतिस्सा विनिर्दिष्टा पुरुषः पुरुषोत्तमः ॥
तया वियुज्यते नाऽसौ कदाचिदपि शत्रुहा ॥२॥
शंकरः पुरुषः प्रोक्तः प्रकृतिः पार्वती स्मृता ॥
पुरुषः पाकहा प्रोक्तः प्रकृतिश्च तथा शची ॥३॥
हुताशनश्च पुरुषः स्वाहा च प्रकृतिः स्मृता ॥
यमश्च पुरुषः प्रोक्तो धूमोर्णा प्रकृतिः स्मृता ॥४॥
विरूपाक्षश्च पुरुषः प्रकृतिर्निर्ऋतिः स्मृता ॥
वरुणः पुरुषः प्रोक्तो गोरी च प्रकृतिस्तथा ॥५॥
वायुश्च पुरुषो ज्ञेयः प्रकृतिश्च तथा शिवा ॥
पुरुषश्च धर्मो वृक्षस्तद्विश्वप्रकृतिः स्मृता ॥६॥
चन्द्रमा पुरुषः प्रोक्तो ज्योत्स्ना च प्रकृतिस्तथा ॥
धर्मश्च पुरुषः प्रोक्तः प्रकृतिश्च करीषिणी ॥७॥
यज्ञश्च पुरुषः प्रोक्तो दक्षिणा प्रकृतिस्तथा ॥
दिवसः पुरुषः प्रोक्तो प्रकृतिश्च तथा निशा ॥८॥
आकाशः पुरुषः प्रोक्तः प्रकृतिश्च तथा मही ॥
ॐकारः पुरुषः प्रोक्तः सावित्री प्रकृतिः स्मृताः ॥९॥
प्रकृतिः सा शुभा लक्ष्मीर्विष्णुः पुरुष उच्यते ॥
सा सदेहा विदेहा सा सगुणा निर्गुणा च सा ॥१०॥
तया सर्वमिदं व्याप्तं त्रैलोक्यं सचराचरम् ॥
सा कान्तिः सा धृतिः सा श्रीः सा प्रभा च सनातनी ॥११॥
सा निद्रा सा शुभा वाणी सा च देवी सरस्वती ॥
रतिः प्रीतिः क्षितिर्द्यौश्च सा गंगा सा सरस्वती ॥१२॥
तुष्टिः पुष्टिर्वपुः प्रज्ञा स्वधा मेधा सरस्वती ॥
सैव नद्यः शुभा सर्वाः सैव देवी वनस्पती ॥१३॥
सा वास्तुदेवता दीक्षा सा भक्तिर्वैष्णवी स्मृता ॥
बुद्धिर्लज्जा धृतिः शान्तिः सुधा शोभा जया त्विरा ॥१४॥
सिनीवाली कुहू राका त्वेवं चानुमतिः शुभा ॥
कात्यायनी भद्रकाली सुप्रभा विजया तथा ॥१५॥
अदितिर्दितिर्दनुः काला स्नायुः सिंहिका मुनिः ॥
कद्रू क्रोधा त्विरा प्रावा विनता सुरभिः खगा ॥१६॥
कीर्तिर्लक्ष्मीर्धृतिर्मेधा क्षमा श्रद्धा क्रिया रतिः ॥
अनसूया सती भूतिर्विभूतिर्वारुणी तथा ॥१७॥
अरुन्धती वसुर्जामी लोभा भानुररुन्धती ॥
संकल्पा च मुहूर्ता च साध्या विश्वा तथैव च ॥१८॥
मृगा च मृगमन्दा च हरिभद्रा युवा त्विडा ॥
भूता च कपिला दंष्ट्री सरमा सुरमा तथा ॥१९॥
राजश्रीर्भूमिपालानां ब्रह्मश्रीस्तद्विदां शुभा ॥
पुष्पश्रीः काननानां सा जयश्रीर्जयिनां रणे ॥२०॥
स्वर्गश्रीः स्वर्गतानां सा दीक्षा सा यज्ञयाजिनाम् ॥
बुद्धिर्बुद्धिमतां देवी क्षमा देवी क्षमावताम् ॥२१॥
शिखा वह्नौ प्रभा सूर्ये ज्योत्स्ना चन्द्रे प्रकीर्तिता ॥
कान्तिस्तारागणस्योक्ता सा सिद्धिः सर्वकर्मणाम् ॥२२॥
सहस्रनेत्रजा दृष्टिः सहस्रनयनस्य सा ॥
उपत्यका पर्वतानां फलश्रीः सा च शाखिनाम् ॥२३॥
महोदधेश्च सा वेला नक्षत्राणाञ्च कृत्तिका ॥
धनुर्लता च मन्त्राणां हेतीनां चाप्यसेर्लता ॥२४॥
गान्धारी सर्वविद्यानां वृष्टिः सा जगतीतले ॥
कार्षकाणां तथा सीता सस्य शोभा महीतले ॥२५॥
मदलेखा च नागानां भोगिनाञ्च फणावली ॥
रत्नावली च शेषस्य धृतिर्भूमण्डलस्य सा ॥२६॥
सा स्थिता सततं चन्द्रे बिल्वे नीलोत्पले वृषे ॥
कुञ्जरे तुरगे सिंहे खङ्गे च विमले शुभे ॥२७॥
चामरे व्यजने छत्रे भृंगारे गोमये वने ॥
सहस्रकिरणे सूर्ये शक्रे वैश्रवणे यमे ॥२८॥
कमले रजते हेम्नि शंखे भद्रासने शुभे ॥
गोमूत्रे सर्पिषि क्षीरे दधि क्षीरफलेषु च ॥२९॥
वरुणे च जलाध्यक्षे समुद्रेषु जलेषु च ॥
कुसुमेषु च शुक्लेषु प्रासादेषु सितेषु च ॥३०॥
हुताशने प्रज्वलिते पार्थिवे चारुशोभिते ॥
रत्नेषु च विचित्रेषु तथैवामलकेषु च ॥३१॥
यथा व्याप्तं जगत्सर्वं देवदेवेन शार्ङ्गिणा ॥
तथा व्याप्तं जगत्सर्वं राजन् क्षीराब्धिकन्यया ॥३२॥
स्वायंभुवेऽन्तरे देवी भृगोः सा दुहिता स्मृता ॥
स्वारोचिषे तथा जाता सैव देवी हुताशनात् ॥३३॥
औत्तमस्यान्तरे जाता सलिलाद्विमलाच्छुभा ॥
तामसस्यान्तरे राजन् भूतलात्सा समुत्थिता ॥३४॥
बिल्वात्समुत्थिता देवी रैवतस्यान्तरे तथा ॥
उत्फुल्लकमलोद्भूता चाक्षुषेऽपि तथान्तरे ॥३५॥
वैवस्वतेऽन्तरे जाता तथैवाऽमृतमन्थनात् ॥
क्षीराब्धिजातां तां प्राप्य हृदयेन जनार्दनः ॥३६॥
दधार दुर्धरां देवीं त्रैलोक्ये तमृते प्रभुम् ॥
आदाय साऽमृतं शुद्धं शुभमर्ककमण्डलुम् ॥३७॥
एतस्मिन्नन्तरे जातो वैद्यो धन्वन्तरिस्तथा ॥
अमृते जातमात्रे तु दैत्यसंघाः समाकुलाः ॥३८॥
धन्वन्तरिमथोन्मथ्य परिभूय च देवताः ॥
अमृतं च समादाय जग्मुर्दैत्या निवेशनम् ॥३९॥
हृतामृतान्देवगणान्विपानानाश्वास्य देवो भुवनस्य गोप्ता ॥
स्थाने च विन्यस्य गिरीन्द्रमुख्यं जगाम देवोऽसुरनाथवेश्म ॥४०॥
इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादेऽमृतमन्थनं नामैकचत्त्वारिंशतत्तमोऽध्यायः ॥४१॥

N/A

References : N/A
Last Updated : July 23, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP