मराठी मुख्य सूची|मराठी साहित्य|अभंग संग्रह आणि पदे|साधन मुक्तावलि|

साधन मुक्तावलि - रामस्तव

’ साधन - मुक्तावलि ’ या ग्रंथात सर्व प्रकारचे अभंग आहेत.


गणेश: शारदा चैव सद्नुरु: सज्जनस्तथा आराध्यदैवतं गुहयं सर्वं मे रघुनंदन: ॥१॥
रामं रामानुजं सीतां भरतं भरतानुजं सुग्रीवं वायुसूनुं च प्रणमामि पुन: पुन: ॥२॥
रामरत्नमहं वंदे चित्रकूटपतिं हरिं कौसल्याभक्तिसंभूतं जानकीकंठभूषणं ॥३॥
रामं योगी सदा रामं पूर्णमेकं सनातनं भवाब्धिश्रांतविश्रांतं वंदे सीताविनोदनं ॥४॥
यत्रयत्ररघुनाथकीर्तनंतत्रतत्रकृत मस्तकांजलिं बाष्पवारिपरिपूर्णलोचनंमारुतिंनमनराक्षसांतकं ॥५॥
ध्येयं सदा परिभवन्घनभीष्टदोहं तीर्थास्पदं शिवविरिंचिनुतं शरण्यं ॥
भृत्यार्तिहंप्रणतपालभवाब्धिपोतं वंदे महापुरुष ते चरणारविंदे ॥६॥
त्यक्त्वा सुदुस्तजसुरोप्सितराज्यलक्ष्मीं धर्मिष्ठआर्यवचसा यदगादरण्यम् ।
मायामृगं दयितयेप्सितमन्वधावन्वंदे महापुरुष ते चरणारविंदम् ॥७॥
संचिंतयेद्भगवतश्चरणारविंदं वज्रांकुशध्वजसरोरुहलांछनाढयं ।
उत्तुंगरक्त विलसन्नखचक्रवालज्योत्स्नाभिराहतमहत् ह्रदयांबकारं ॥८॥
गुर्वर्थे त्यक्तराज्यो व्यचरदनुवनं पद्मपद्भयां प्रियाया: । पाणिस्पर्शाक्षमाभ्यां मृजितपथिरुजो यो हरींद्रानुजाभ्याम् ।
विरूप्याच्छूर्पणाख्या: प्रियविरहरुषा रोपितभ्रूविजृंभ: त्रस्ताब्धिर्बद्धसेतु: खलदवदहन: कोसलेंद्रोऽवतान्न: ॥९॥
अस्मत्प्रसादसुमुख: कलया कलेश इक्ष्याकुवंश अवतीर्य गुरोर्निदेशे ।
तिष्ठन्वनं सदयितानुज जाविवेश यस्मिन्विरुध्य दशंकधर आर्तिमार्च्छत् ॥१०॥
श्रिय: पतिर्यज्ञपति: प्रजापतिर्धियांपातिर्लोकपतिर्धरापति: ।
पतिर्गतिश्चांधकवृष्णिसात्वतां प्रसीदतां मे भगवान्सतां पति: ॥११॥
यत्कीर्तनं यत्स्मरणं यदीक्षणं यद्वंदनं यच्छ्रवणं यदर्हणं ।
लोकस्य सद्यो विधुनोति कल्मषं तस्मै समुद्रश्रवसे नमो नम: ॥१२॥
ॐ नमो भगवते उत्तमश्लोकाय, नम आर्यलक्षणशीलव्रताय, नम उपशिक्षितात्मनें, उपासितलोकाय, नम:
साधुवादनिकषणाय, नमो ब्रम्हाण्यदेवाय, महापुरुषाय महाराजाय नमो नम: ॥१३॥
न जन्म नूनं महतो न सौभगं न वाङ न बुद्धिर्नाकृतिस्तोषहेतु: ।
तैर्यदिसृष्टानपि नो वनौकसश्चकार सख्ये बत लक्ष्मणाग्रज: ॥१४॥
सुरोऽसुरो वाप्यथवानरोनर: सर्वात्मना य: सुकृतज्ञमुत्तमं ।
भजेत रामं मनुजाकृतिं हरिं य उत्तराननायत् कोसलान् दिवमिति ॥१५॥
नेदं यशो रघुपते: सुरयाञ्चयातल्लीलातनोरधिकसाम्यविमुक्तधाम्न: ।
रक्षोवधो जलधिबंधनमस्त्रपूगै: किं तस्य शत्रुहनने कपय: सहाया: ॥१६॥
यस्यामलं नृपसदस्सु यशोधुनापि गायंत्यघघ्नमृषयो दिगिभेंद्रपट्टं ।
तन्नाकपालवसुपालकिरीटजुष्टं पादांबुजं रघुपतिं शरणं प्रपद्ये ॥१७॥
कर्मभिर्भ्राम्यमाणानां यत्र क्वापीश्वरेच्छया । मंगलाचरितैर्दानैर्मतिर्न: कृष्ण ईश्वरे ॥१८॥
यावत्ते मायया स्पृष्टा भ्रमाम इह कर्मभि: । तावद्भवत्प्रसंगानां संग: स्यान्नो भवे भवे ॥१९॥
भवे भवे यथा भक्ति: पादयोस्तव जायते । तथा कुरुष्व देवेश नाथस्त्वं नो यत: प्रभो ॥२०॥
नामसंकीर्तनं यस्य सर्व पाप प्रणाशनम्‌ । प्रणामो दु:खशमन: तन्नमामि हरिं परं ॥२१॥
त्वत्पादपद्मार्पितचित्तवृत्तिस्त्वन्नामसंगीतकथासुवाणी ।
त्वद्भक्तसेवानिरतौ करौ मे त्वदंगसंगं लभतां मदंगं ॥२२॥
त्वन्मूर्तिभक्तान् स्वरुरुं च चक्षु: पश्यत्वजस्रं सश्रृणोतु कर्ण: ।
त्वज्जन्मकर्माणि च पादयुग्मं व्रजत्वजस्रं तव मंदिराणि ॥२३॥
अंगानि ते पादरजोविमिश्रतीर्थानि बिभ्रत्वहिशत्रुकेतो ।
शिरस्त्वदीयं भवपद्मजाद्यैर्जुष्टं पदं राम नमत्वजस्रं ॥२४॥
मुखीं हरि वसो तुझी कुशलधामनामावली ।
क्षणांत पुरवील जी सकल कामना मावली ॥
कृपा करिशि तूं जगत्रय - निवास दासावरी ।
तशी प्रगट हे निजाश्रित जना सदा सावरी ॥२५॥

N/A

References : N/A
Last Updated : September 10, 2015

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP