मराठी मुख्य सूची|मराठी साहित्य|अभंग संग्रह आणि पदे|साधन मुक्तावलि|

साधन मुक्तावलि - श्रीसंकर्षण स्तोत्र

’ साधन - मुक्तावलि ’ या ग्रंथात सर्व प्रकारचे अभंग आहेत.


ॐ नमस्तुभ्यं भगवते वासुदेवाय धीमहि ॥
प्रद्युम्नायानिरुद्धाय नम: संकर्षणाय च ॥१॥
नमो विज्ञानमात्राय परमानन्दमूर्तये ॥
आत्मारामाय शान्ताय निवृत्तद्वैतद्दष्टये ॥२॥
आत्मानन्दानुभूत्यैव न्यस्तशत्त्यूर्मये नम: ॥
हषीकेशाय महते नमस्ते विश्वमूर्तये ॥३॥
वचस्युपरतेऽप्राप्य य एको मनसा सह ॥
अनामरुपश्चिन्मात्र: सोऽव्यान्न: सदसत्पर: ॥४॥
यस्मिन्निदं यतश्वेदं तिष्ठत्यप्येति जायते ॥
मृन्मयेष्विव मृज्जातिस्तस्मै ते ब्रम्हाणे नम: ॥५॥
यन्न स्पृशन्ति न विदुर्मनो बुद्धीन्द्रियासव: ॥
अन्तर्बहिश्च विततं व्योमवत्तन्नतोऽस्म्यहम् ॥६॥
देहेन्द्रियप्राणमनोधियोऽमी ॥ यदंशविद्धा: प्रचरंति कर्मसु ॥
नैवान्यदा लोहमिवाप्रतप्तम् ॥ स्थानेषु तद्दष्ट्रपदेशमेति ॥७॥
ओं नमो भगवते महापुरुषाय महानुभावाय महाविभूतिपतये सकलसात्वतपरिवृढनिकरकरकमलकुडमलोपलालितचरणारविन्दयुगल परमपरमेष्ठिन्नमस्ते ॥८॥
नमस्तुभ्यं भगवते सकलजगात्स्थितिलयोदयेशाय ॥
दुरवसितात्मगतये कुयोगिनां भिदा परमहंसाय ॥९॥
यं वै श्वसन्तमनु विश्वसृज: श्वसन्ति यं चेकितानमनु चित्तय उच्चकन्ति ॥
भूमण्डलं सर्षपायति यस्य मूर्घ्नि तस्मै नमो भगवतेऽस्तु सहस्त्रमूर्ध्ने ॥१०॥

N/A

References : N/A
Last Updated : September 10, 2015

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP