मराठी मुख्य सूची|मराठी साहित्य|अभंग संग्रह आणि पदे|साधन मुक्तावलि|

साधन मुक्तावलि - प्रात:स्मरण

’ साधन - मुक्तावलि ’ या ग्रंथात सर्व प्रकारचे अभंग आहेत.



सच्चिदानंदकंदाय जगदंकुरहेतवे ।
सदोदिताय पूर्णाय नमोऽनंताय विष्णवे ॥१॥
प्रात:स्मरामि देवस्य सवितुर्भर्गाआत्मन: ।
वरेण्यं तद्धियोयोनश्चिदानंदे प्रचोदयात् ॥२॥
अन्वयव्यतिरेकाभ्यां जाग्रत्स्वप्नसुषुप्तिषु ।
यदेकं केवलं ज्ञानं तदेवाहं परं बृहत् ॥३॥
ज्ञानाज्ञानविलासोऽयं ज्ञानाज्ञाने च पश्यति ।
ज्ञानाज्ञाने परित्यज्य ज्ञानमेवावशिष्यते ॥४॥
स्वयं ब्रम्हा स्वयं विष्णु: स्वयमिंद्र: स्वयं शिव: ।
स्वयं विश्वमिदं सर्वं स्वस्मादन्यं न किंच न ॥५॥
ब्रम्हौवाहं न संसारी मुक्तोहमिति भावय ।
अशक्तश्चेद् भावयितुं वाक्यमेतत् सदाभ्यसेत् ॥६॥
प्रल्हादनारदपरशरपुंडरीकव्यासांबरीषसुतशौनकभीष्मदाल्भ्यान् ।
रुक्मांगदार्जुनवसिष्ठबिभीषणादीन् पुण्यानिमान् परमभागवतान् स्मरामि ॥७॥
धर्मो विवर्धति युधिष्ठिरकीर्तनेन पापं प्रणश्यति वृकोदरकीर्तनेन ।
शत्रुर्विनश्यति धनंजयकीर्तनेन माद्रीसुतौ कथयतां न भवंति रोगा: ॥८॥
हर्षस्थानसहस्त्राणि भयस्थानशतानि च ।
दिवसे दिवसे मूढमाविशंति न पंडितं ॥९॥
न जातु लोभान्न भयान्न कामाद् धर्मं त्यजेज्जीवितस्यापि हेतो: ।
धर्मो नित्य: शाश्वतोऽयं पुराणो न हन्यते  हन्यमाने शरीरे ॥१०॥
कविर्हरिरंतरिक्ष: प्रबुद्ध: पिप्पलायन: ।
आविर्होत्रोथ द्रुमिलश्चमस: करभाजन: ॥११॥
श्रीरामं परमानंदमुपदेष्टारमीश्वरं ।
व्यापकं सर्वलोकानां कारणं तं नमाम्यहं ॥१२॥
तावद्भवति मे दु:खं चिंतासंसारसागरे ।
यावत् कमलपत्राक्षं न स्मरामि जनार्दनं ॥१३॥

N/A

References : N/A
Last Updated : September 10, 2015

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP