संस्कृत सूची|संस्कृत साहित्य|पुराण|गरूडपुराणम्|ब्रह्मकाण्डः (मोक्षकाण्डः)| अध्यायः ९ ब्रह्मकाण्डः (मोक्षकाण्डः) अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ ब्रह्मकाण्डः - अध्यायः ९ विष्णू पुराणाचा एक भाग असलेल्या गरूड पुराणात मृत्यूनंतरच्या स्थितीबद्दलची चर्चा आहे, शिवाय श्रद्धाळू हिंदू धर्मीयांमध्ये मृत्यूनंतर जी विविध क्रिया कर्मे केली जातात, त्याला गरूडपुराणाची पार्श्वभूमी आहे. Tags : garud puranhindupuranगरूड पुराणपुराणसंस्कृतहिन्दू अध्यायः ९ Translation - भाषांतर श्रीगरुड उवाच ।अजानजस्वरूपं च ब्रूहि कृष्ण महामते ।तदन्यांश्च क्रमेणेव वक्तुं कृष्ण त्वमर्हसि ॥१॥श्रीकृष्ण उवाच ।अजानाख्या देवतास्तु तत्तद्देवकुले भवाः ।अजानदेवतास्ता हि तेभ्योग्याः कर्मदेवताः ॥२॥विराधश्चारुदेष्णश्च तथा चित्ररथस्तथा ।धृतराष्ट्रः किशोरश्च हूहूर्हाहास्तथैव च ॥३॥विद्याधरश्चोग्रसेनो विश्वावसुपरावसू ।चित्रसेनश्च गोपालो बलः पञ्चदश स्मृताः ॥४॥एवमाद्यश्च गन्धर्वाः शतसंख्याः खगेश्वर ।अजानजसमा ज्ञेया मुक्तौ संसार एव च ॥५॥अज्ञानजास्तु मे देवाः कर्मजेभ्यः शतावराः ।घृताची मेनका रंभा उर्वशी च तिलोत्तमा ॥६॥सुकेतुः शबरी चैव मञ्जुघोषा च पिङ्गला ।इत्यादिकं यक्षरत्नं सह संपरिकीर्तितम् ॥७॥अजानजसमा ह्येते कर्मजेभ्यः शतावराः ।विश्वामित्रो वसिष्ठश्च नारदश्च्यवनस्तथा ॥८॥उतथ्यश्च मुनिश्चैतान्द्राजपित्वा खगेश्वर ।ऋषयश्च महात्मानो ह्यजानजसमाः स्मृताः ॥९॥शतर्चिः कश्यपो ज्ञेयो मध्यमश्च पराशरः ।पावमान्यः प्रगाथश्च क्षुद्रसूक्तश्च देवलः ॥१०॥गृत्समदो ह्यासुरिश्च भरद्वाजोथ मुद्गलः ।उद्दालको ह्यृ शृङ्गः शङ्खः सत्यव्रतस्तथा ॥११॥सुयज्ञश्चैव बाभ्रव्यो माण्डूकश्चैव बाष्कलः ।धर्माचार्यस्तथागस्त्यो दाल्भ्यो दार्ढ्यच्युतस्तथा ॥१२॥कवषो हरितः कण्वो विरूपो मुसलस्तथा ।विष्णुवृद्धश्च आत्रेयः श्रीवत्सो वत्सलेत्यपि ॥१३॥भार्गवश्चाप्नवानश्च माण्डूकेयस्तथैव ।मण्ड्कश्चैव जाबचलिः वीतिहव्यस्तथैव च ॥१४॥गृत्समदः शौनकश्च इत्याद्या ऋषयः स्मृताः ।एतेषां श्रवणादेव हरिः प्रीणाति सर्वदा ॥१५॥ब्रुवे द्व्यष्टसहस्रं च शृणु तार्क्ष्य मम स्त्रियः ।अग्निपुत्रास्तु यद्द्व्यष्टसहस्रञ्च मम स्त्रियः ।अजानजसमा ह्येता (ते) नात्र कार्या विचारणा ॥१६॥त्वष्टुः पुत्री कशेरूश्च तासां मध्ये गुणाधिका ।तदनन्तरजान्वक्ष्ये शृणु सम्यक्खगेश्वर ॥१७॥आजानेभ्यस्तु पितरः सप्तभ्योन्ये शतावराः ।तथाधिका हि पितर इति वेदविदां मतम् ॥१८॥तदनन्तराजान्वक्ष्ये शृणु त्वं द्विजसत्तम ।अष्टाभ्यो देवगन्धर्वा अष्टोत्तरशतं विना ॥१९॥तेभ्यः शतगुणानन्दा देवप्रेष्यास्तु मुख्यतः ।स्वमुकेनेव देवैश्च आज्ञाप्याः सर्वदा गणाः ॥२०॥आख्याता देवगन्धर्वास्तेभ्यस्ते च शतावराः ।तेभ्यस्तु क्षितिपा ज्ञेया अवराश्च शतैर्गुणैः ॥२१॥तेभ्यः शतगुणाज्ञेया मानुषेषूत्तमा गणाः ।एवं प्रासंगिकानुक्त्वा प्रकृतं ह्यनुसराम्यहम् ।एवं ब्रह्मादयो देवा लक्ष्म्याद्या अपि सर्वशः ॥२२॥स्तुत्वा तूष्णीं स्थिताः सर्वे प्राञ्जलीकृत्य भो द्विज ॥२३॥इति स्तुतश्च देवेशो भगवान् हरिरव्ययः ।तेषामायतनं दातुं मनसा समचिन्तयत् ॥२४॥इदं पवित्रमारोग्यं पुण्यं पापप्रणाशनम् ।हरिप्रसादजनकं स्वरूपसुखसाधनम् ॥२५॥इदं तु स्तवनं विप्रा न पठन्तीह मानवाः ।न शृण्वन्ति च ये नित्यं ते सर्वे चैव मायिनः ॥२६॥नस्मरन्तोन्तरं नित्यं ये भुञ्जन्ति नराधमाः ।तैर्भुक्ता सततं विष्ठा सदा क्रिमिशतैर्युता ॥२७॥इति श्रीगारुडे महापुराणे उत्तरखण्डे तृतीयांशे ब्रह्मकाण्डे कृष्णगरुडसंवादे देवादिस्तुतितत्तत्तारतम्यनिरूपणं नाम नवमोऽध्यायः N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP