संस्कृत सूची|संस्कृत साहित्य|पुराण|लिङ्गपुराणम्|उत्तरभागः|
अध्यायः ४१

उत्तरभागः - अध्यायः ४१

अठरा पुराणांमध्ये भगवान्‍ शंकराची महान महिमा लिंगपुराणात वर्णिलेली आहे. यात ११००० श्लोक आहेत. प्रथम योग आणि नंतर कल्प असे विवेचन गुरू वेदव्यास यांनी या पुराणात सांगितले आहे.


सनत्कुमार उवाच ॥
हिरण्यवृषदानं च कथयामि समासतः ॥
वृषरूपं हिरण्येन सहस्रेणाथ कारयेत् ॥१॥

तदर्धार्धेन वा धीमांस्तदर्धार्धेन वा पुनः ॥
अष्टोत्तरशतेनापि वृषभं धर्मरूपिणम् ॥२॥

ललाटे कारयेत्पुंड्रमर्धचंद्रकलाकृतिम् ॥
स्फटिकेन तु कर्त्तव्यं खुरं तु रजतेन वै ॥३॥

ग्रीवां तु पद्मरागेण ककुद्गोमेदकेन च ॥
ग्रीवायां घांटवलयं रत्नचित्रं तु कारयेत् ॥४॥

वृषांकं कारयेत्तत्र किंकिणीवलयावृतम् ॥
पूर्वोक्तदेशकाले तु वेदिकोपरिमंडले ॥५॥

वृषेंद्रं स्थापयेत्तत्र पश्चिमामुखमग्रतः ॥
ईश्वरं पूजयेद्भक्त्या वृषाध्वजम् ॥६॥

वृषेंद्रं पूज्य गायत्र्या नमस्कृत्य समाहितः ॥
तीक्ष्णश्रृंगाय विद्महे धर्मपादाय धीमहि ॥
तन्नो वृषः प्रचोदयात् ॥७॥

मंत्रेणानेन संपूज्य वृषं धर्मविवृद्धये ॥
होमयेच्च घृतान्नाद्यैर्यथाविभवविस्तरम् ॥८॥

वृषभः पूज्य दातव्यो ब्राह्मणेभ्यः शिवाय वा ॥
दक्षिणा चैव दातव्या यथावित्तानुसारतः ॥९॥

एतद्यः कुरुते भक्त्या वृषदानमनुत्तमम् ॥
शिवस्यानुचरो भूत्वा तेनैव सह मोदते ॥१०॥

इति श्रीलिंगमहापुराणे उत्तरभागे सुवर्णवृषदानं नामैकचत्वारिंशोऽध्यायः ॥४१॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP