संस्कृत सूची|संस्कृत साहित्य|पुराण|लिङ्गपुराणम्|उत्तरभागः|
अध्यायः ३१

उत्तरभागः - अध्यायः ३१

अठरा पुराणांमध्ये भगवान्‍ शंकराची महान महिमा लिंगपुराणात वर्णिलेली आहे. यात ११००० श्लोक आहेत. प्रथम योग आणि नंतर कल्प असे विवेचन गुरू वेदव्यास यांनी या पुराणात सांगितले आहे.


सनत्कुमार उवाच ॥
अथान्यं पर्वतं सूक्ष्ममल्पद्रव्यं महाफलम् ॥
द्रव्यमात्रोपसंयुक्ते काले मध्यं विधीयते ॥१॥

गोमयालिप्तभूमौ तु ह्यंबराणि प्रकीर्य च ॥
तन्मध्ये निक्षिपेद्धीमांस्तिलभारत्रयं शुभम् ॥२॥

पद्ममष्टदलं कुर्यात्कर्णिकाकेसरान्वितम् ॥
दशनिष्केण तत्कार्यं तदर्धार्धेन वा पुनः ॥३॥

तिलमध्ये न्यसेत्पद्मं पद्ममध्ये महेश्वरम् ॥
आराध्य विधिवद्देवं वामादीनि प्रपूजयेत् ॥४॥

शक्तिरूपं सुवर्णेन त्रिनिष्केण तु कारयेत् ॥
न्यासं तु परितः कुर्याद्विघ्नेशान्परिभागतः ॥५॥

पूर्वोक्त हेममानेन विघ्नेशानपि कारयेत् ॥
तान्भ्यर्च्य विधानेन गंधपूष्पादिभिः क्रमात् ॥६॥

इति श्रीलिंगमहापुराणे उत्तरभागे एकत्रिंशोऽध्यायः ॥३१॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP