संस्कृत सूची|संस्कृत साहित्य|पुराण|कूर्मपुराणम् पूर्वभागः|
एकादशोऽध्यायः

पूर्वभागः - एकादशोऽध्यायः

पुराण म्हणजे भारतीय संस्कृतीचा अमूल्य ठेवा आहे. महापुराणांच्या क्रमवारीत कूर्मपुराण पंधराव्या स्थानावर आहे.


श्रीकूर्म उवाच ।
एवं सृष्ट्वा मरीच्यादीन्देवदेवः पितामहः ।
सहैव मानसैः पुत्रैस्तताप परमं तपः ॥११.१

तस्यैवं तपतो वक्राद् रुद्रः कालाग्निसम्भवः .
त्रिशूलपाणिरीशानः प्रदुरासीत्त्रिलोचनः ॥११.२

अर्द्धनारीनरवपुः दुष्प्रेक्ष्योऽतिभयंकरः ।
विभजात्मानमित्युक्त्वा ब्रह्मा चान्तर्दधे भयात् ॥११.३

तथोक्तोऽसौ द्विधा स्त्रीत्वं पुरुषत्वम् तथाकरोत् ।
बिभेद पुरुषत्वं च दशधा चैकधा पुनः ॥११.४

एकादशैते कथिता रुद्रास्त्रिभुवनेश्वराः ।
कपालीशादयो विप्रा देवकार्ये नियोजिताः ॥११.५

सौम्यासौम्यैस्तथा शान्ताशान्तैः स्त्रीत्वं च स प्रभुः ।
बिभेद बहुधा देवः स्वरूपैरसितैः सितैः ॥११.६

ता वै विभूतयो विप्रा विश्रुताः शक्तयो भुवि ।
लक्ष्म्यादयो याभिरीशा विश्वंव्याप्नोति शांकरी ॥११.७

विभज्य पुररीशानं आत्मानं शंकराद् विभोः ।
महादेवनियोगेन पितामहमुपस्थिता ॥११.८

तामाह भगवान् ब्रह्मा दक्षस्य दुहिता भव ।
साऽपि तस्य नियोगेन प्रादुरासीत्प्रजापतेः ॥११.९

नियोगाद् ब्रह्मणो देवीं ददौ रुद्राय तां सतीम् ।
दक्षात् रुद्रोऽपि जग्राह स्वकीयामेव शूलभृत् ॥११.१०

प्रजापति विनिर्दैशात्कालेन परमेश्वरी ।
विभज्य पुनरीशानि आत्मानं शंकराद्विभोः ॥११.११

मेनायामभवत्पुत्री तदा हिमवतः सती ॥
स चापि पर्वतवरो ददौ रुद्राय पार्वतीम् ॥११.१२

हिताय सर्वदेवानां त्रिलोकस्यात्मनोऽपि च ।
सैषा माहेश्वरी देवी शंकरार्द्धशरीरिणी ॥११.१३

शिवा सती हैमवती सुरासुरनमस्कृता ।
तस्याः प्रभावमतुलं सर्वे देवाः सवासवाः ॥११.१४

विन्दन्ति मुनयो वेत्ति शंकरो वा स्वयं हरिः ।
एतद्वः कथितं विप्राः पुत्रत्वं परमेष्ठिनः ॥११.१५

ब्रह्मणः पद्मयोनित्वं शंकरस्यामितौजसः ।
इति श्रीकूर्मपुराणे देव्यवतारे एकादशोऽध्यायः ॥११.१६

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP