आर्या सप्तशती - भ-कार-व्रज्या

आर्या सप्तशती हा आचार्य गोवर्धनाचार्य यांनी रचलेला पवित्र ग्रंथ आहे.


भ्रमसि प्रकटयसि रदं करं प्रसारयसि तृणम् अपि श्रयसि ।
धिङ् मानं तव कुञ्जर जीवं न जुहोषि जठराग्नौ ॥४११॥


भूतिमयं कुरुतेऽग्निस् तृणम् अपि संलग्नम् एनम् अपि भजतः ।
सैव सुवर्ण दशा ते शङ्के गरिमोपरोधेन ॥४१२॥


भवति निदाघे दीर्घे यथेह यमुनेव यामिनी तन्वी ।
द्वीपा इव दिवसा अपि तथा क्रमेण प्रथीयांसः ॥४१३॥


भवता महति स्नेहानलेऽर्पिता पथिक हेम-गुटिकेव ।
तन्वी हस्तेनापि स्प्रष्टुम् अशुद्धैर् न सा शक्या ॥४१४॥


भूमि-लुलितैक-कुण्डलम् उत्तंसित-काण्ड-पटम् इयं मुग्धा ।
पश्यन्ती निःश्वासैः क्षिपति मनोरेणु-पूरम् अपि ॥४१५॥


भवतालिङ्गि भुजङ्गी जातः किल भोगि-चक्रवर्ती त्वम् ।
कञ्चुक वनेचरी-स्तनम् अभिलषतः स्फुरति लघिमा ते ॥४१६॥


भैक्ष-भुजा पल्ली-पतिर् इति स्तुतस् तद्-वधू-सुदृष्टेन ।
रक्षक जयसि यद् एकः शून्ये सुर-सदसि सुखम् अस्मि ॥४१७॥


भोगाक्षमस्य रक्षां दृङ्-मात्रेणैव कुर्वतो ऽनभिमुखस्य ।
वृद्धस्य प्रमदापि श्रीर् अपि भृत्यस्य भोगाय ॥४१८॥


भवितासि रजनि यस्याम् अध्व-श्रम-शान्तये पदं दधतीम् ।
स बलाद् वलयित-जङ्घा-बद्धां माम् उरसि पातयति ॥४१९॥


भूषणतां भजतः सखि कषण-विशुद्धस्य जात-रूपस्य ।
पुरुषस्य च कनकस्य च युक्तो गरिमा सरागस्य ॥४२०॥


भस्म-पुरुषेऽपि गिरिशे स्नेहमयी त्वम् उचितेन सुभगासि ।
मोघस् त्वयि जनवादो यद् ओषधि-प्रस्थ-दुहितेति ॥४२१॥


भय-पिहितं बालायाः पीवरम् ऊरु-द्वयं स्मरोन्निद्रः ।
निद्रायां प्रेमार्द्रः पश्यति निःश्वस्य निःश्वस्य ॥४२२॥


भ्रमरीव कोष-गर्भे गन्ध-हृता कुसुमम् अनुसरन्ती त्वाम् ।
अव्यक्तं कूजन्ती सङ्केतं तमसि सा भ्रमति ॥४२३॥


भ्रामं भ्रामं स्थितया स्नेहे तव पयसि तत्र तत्रैव ।
आवर्त-पतित-नौकायितम् अनया विनयम् अपनीय ॥४२४॥


भ्रमयसि गुणमयि कण्ठ-ग्रह-योग्यानात्म-मन्दिरोपान्ते ।
हालिक-नन्दिनि तरुणान् ककुद्मिनो मेढि-रज्जुर् इव ॥४२५॥


भाल-नयनेऽग्निर् इन्दुर् मौलौ गात्रे भुजङ्ग-मणि-दीपाः ।
तद् अपि तमो-मय एव त्वम् ईश कः प्रकृतिम् अतिशेते ॥४२६॥


इति विभाव्याख्या-समेता भ-कार-व्रज्या ॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP