आर्या सप्तशती - ज-कार-व्रज्या

आर्या सप्तशती हा आचार्य गोवर्धनाचार्य यांनी रचलेला पवित्र ग्रंथ आहे.


जल-बिन्दवः कतिपये नयनाद् गमनोद्यमे तव स्खलिताः ।
कान्ते मम गन्तव्या भूर् एतैर् एव पिच्छिलिता ॥२३५॥


जृम्भोत्तम्भित-दोर्-युग-यन्त्रित-ताटङ्क-पीडित-कपोलम् ।
तस्याः स्मरामि जल-कण-लुलिताञ्जनम् अलस-दृष्टि मुखम् ॥२३६॥


जागरित्वा पुरुषं परं वने सर्वतो मुखं हरसि ।
अति शरद्-अनुरूपं तव शीलम् इदं जाति-शालिन्याः ॥२३७॥


इति विभाव्याख्या-समेता ज-कार-व्रज्या ॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP