रसविद्या - भाग ९

रसविद्या, मध्यकालीन भारतातील जी आयुर्वेदीक विद्या आहे, त्यातील एक अग्रणी ग्रंथ म्हणजे आनंदकंद.


रसायनार्हरससंस्कारः॑ प्रथमः प्रकारः

श्रीभैरवी ।
रसायनार्हां सूतस्य संस्कृतिं वद मे विभो ।
श्रीभैरवः ।
शृणु पार्वति यत्नेन संस्कारं शोधनादिकम् ॥१॥

पुनर्नवारसैः पेष्यं धान्याभ्रं पारदं समम् ।
तप्तखल्वे दिनं देवि वज्रमूषागतं रसम् ॥२॥

पचेद्भूधरयन्त्रे च पुनः संमर्दयेच्च तम् ।
पूर्वद्रवैर्यथापूर्वं मर्दनं पाचनं पुनः ॥३॥

कृत्वैवं दशवारं तं पात्यं पातनयन्त्रके ।
शुद्धः स्यात्पारदो देवि योज्यो योगे रसायने ॥४॥

द्वितीयः प्रकारः

दशमांशं रसाद्गन्धं तप्तखल्वे विनिक्षिपेत् ।
वराजम्बीरकन्याग्निद्रवैर्यामं विमर्दयेत् ॥५॥

पातयेत्पातनायन्त्रे कुर्यादेवं तु सप्तधा ।
सगन्धकं मर्दनं च पातनं भवति प्रिये ॥६॥

शुद्धः स्यात्पारदो देवि योग्यो योगे रसायने ।

तृतीयः प्रकारः

तिलतैलैर् माहिषिकैर् मूत्रैर् मर्द्याम्लकेन च ॥७॥

गोमांसैर् हिङ्गुलं पाच्यं लोहपात्रे क्रमाग्निना ।
सप्ताहं लोहदण्डेन चालयन्सद्रवं मुहुः ॥८॥

सार्द्रमायूरपित्तेन भावयेदातपे दिनम् ।
पाचयेत्पातनायन्त्रे दरदं खरवह्निना ॥९॥

शुद्धो भवेच्चतुर्यामात्पारदः स्याद्रसायने ।

रसभस्मक्रमः॑ प्रथमः प्रकारः

ऊर्ध्वाधस्तात्खजीर्णस्य सूतस्य समगन्धकम् ॥१०॥

निक्षिपेत्पक्वमूषायां गर्ते द्वाभ्यां चतुर्गुणम् ।
काकमाचीद्रवं दत्त्वा निरुध्यैनां क्रमाग्निना ॥११॥

पचेद्गुण्डकयन्त्रस्थां मूषां यामचतुष्टयम् ।
भस्मसाज्जायते सूतो योजयेत्तु रसायने ॥१२॥

द्वितीयः प्रकारः

जीर्णसूतं स्नुक्क्षीरैः समं गन्धं विमर्दयेत् ।
दिनं ततो गर्भयन्त्रे पुटे भस्मति पूर्ववत् ॥१३॥

तृतीयः प्रकारः

खजीर्णसूतं तुल्यांशं लाक्षोर्णामधुटङ्कणम् ।
गुञ्जां भृङ्गरसैः सर्वं दिनमेकं विमर्दयेत् ॥१४॥

अन्ध्रितं वज्रमूषायां धमेद्भस्मति पारदः ।

चतुर्थः प्रकारः

घनजीर्णं रसं गन्धं त्र्यहं तुल्यं विमर्दयेत् ॥१५॥

अहिमार्या रसैर्वाथ ह्यजामार्या रसेन वा ।
रसेन कीटमारिण्याः श्वेताङ्कोलरसेन वा ॥१६॥

दिवारात्रं करीषाग्नौ मृण्मये संपुटे दहेत् ।
तुषाग्निना वा त्रिदिनाद्भस्मीभवति पारदः ॥१७॥

तप्तखल्वे वज्रभस्म जीर्णे सूते समं त्र्यहम् ।
हंसपादीरसैर् मर्द्यं बीजैर्दिव्यौषधोद्भवैः ॥१८॥

लेपयेद्वज्रमूषायां तत्र पूर्वं रसं क्षिपेत् ।
त्र्यहं तुषाग्निना पाच्यं हंसपादीद्रवैः पुनः ॥१९॥

मर्दयेत्त्रिदिनं गाढं तद्गोलं पूर्ववत्पचेत् ।
भस्मीभवति सूतेन्द्रः शङ्खकुन्देन्दुसन्निभः ॥२०॥

जारितरसमारणम्॑ प्रथमः प्रकारः

अथ वक्ष्यामि देवेशि जारितं रसमारणम् ।
प्रथमं जारणं कुर्यात्सबीजं सुरनायिके ॥२१॥

अजारितं रसं मूढः प्रमादान्मारयेद्यदि ।
मम द्रोही स पापिष्ठो महापातकवान् भवेत् ॥२२॥

भ्रूणहा गुरुघाती च गोघ्नः स्त्रीबालघातकः ।
तस्मात्सर्वप्रयत्नेन कुर्याज्जारणपूर्वकम् ॥२३॥

मारणं रसराजस्य मम बीजस्य पार्वति ।
धरायां गोमयं देवि स्थापयित्वा तत उपरि ॥२४॥

पक्वमूषायां विनिक्षिप्य तन्मध्ये कटुतुम्बिजम् ।
तैलं निधाय सूतं च निक्षिपेच्च तत उपरि ॥२५॥

काकमाचीरसो देयस्तैलतुल्यो वरानने ।
शुद्धं गन्धं व्रीहिमात्रं दत्त्वा मूषां निरोधयेत् ॥२६॥

तदूर्ध्वं खादिराङ्गारपूरितं श्रावकं न्यसेत् ।
ज्ञात्वा तत्स्वाङ्गशीतत्वं पुनर्गन्धं च तैलकम् ॥२७॥

काकमाचीद्रवं दत्त्वा वह्निमेवं पुनः पुनः ।
अधस्ताद्गोमयं सान्द्रमुपरिष्टाच्च पावकम् ॥२८॥

काकमाचीद्रवः सूतस्तैलं चैतत्त्रयं समम् ।
जारयेत्षड्गुणं गन्धं रसस्येत्थं मुखीकृतिः ॥२९॥

दिनं जम्बीरनीरेण मर्दयेत्तं रसं पुनः ।
चतुः षष्ट्यंशकं हेम्नः पत्रं कण्टकभेदनम् ॥३०॥

मयूरपित्तं तैलं च लिपेत्सर्षपसंभवम् ।
अभावे तैलपित्तस्य चूलिकालवणं बलिम् ॥३१॥

जम्बीरस्य रसैर्मर्द्यं तं रसं हेमपत्रकम् ।
पाचयेत्पूर्ववद्वह्नौ जम्बीरस्य रसैः पुनः ॥३२॥

सम्पूर्णां रोधयेन्मूषां पूर्ववज्जारयेत्पुनः ।
द्वात्रिंशदंशकं हेम षोडशांशं तत उपरि ॥३३॥

मर्दयेज्जारयेदेवं ततः सूतस्य मारणम् ।
समूलां कुम्भिम् आदाय गवां मूत्रेण पेषयेत् ॥३४॥

दिनमेकं तद्रसेन मर्दयेत्पारदं सुधीः ।
संपुटे कान्तजे क्षिप्त्वा चोर्ध्वाधश्च नियामकान् ॥३५॥

चुल्ल्यां मृद्वग्निना पाच्यं दिनं भस्म भवेद्रसः ।
अक्षीणो मृत्युनाशी स्याज्जरादारिद्र्यनाशनः ॥३६॥

द्वितीयः प्रकारः

वासितं पारदं कर्षमष्टगुञ्जाः सुवर्णकम् ।
मृतं वज्रं चतुर्गुञ्जं मर्द्यं हंसपदीरसैः ॥३७॥

तप्तखल्वे वज्रमूषागतं कृत्वा निरोधयेत् ।
पचेद्भूधरयन्त्रे च पुनरादाय तं रसम् ॥३८॥

हंसपादीद्रवैर्मर्द्यं तप्तखल्वे दिनत्रयम् ।
पूर्ववद्भूधरे यन्त्रे पचेत्सूतं पुनः पुनः ॥३९॥

एवं शतपुटं कृत्वा भस्म स्याद्रक्तवर्णकम् ।
एतानि रसभस्मानि शस्तानि च रसायने ॥४०॥

रसायनयोगाः॑ अभ्रकरसायनम्

एकद्वित्रिचतुःपञ्चयोगयुक्तं रसायनम् ।
क्रमाद्वक्ष्यामि देवेशि तत्राप्यभ्रकसेवनम् ॥४१॥

वमनादिविशुद्धात्मा त्यक्तक्षाराम्लकादिकः ।
पूर्ववद्भस्मयेद्व्योमसत्वं भृङ्गवरारसैः ॥४२॥

त्रिः सप्तधा भावनीयं प्रातर्गुञ्जाद्वयं भजेत् ।
ससितं तदनु क्षौद्रं घृतैः सत्रिफलं लिहेत् ॥४३॥

द्वात्रिंशद्गुञ्जका वृद्धिः क्रामणं कर्षमात्रकम् ।
एष षोडशमासान्ते सर्वरोगाद्विमुच्यते ॥४४॥

स भवेत्कान्तसेवार्हस्त्वेवमभ्रकसेवया ।

कान्तरसायनम्

पूर्ववद्भस्मयेत्कान्तं वरानिर्गुण्डिभृङ्गजैः ॥४५॥

रसैस्त्रिसप्तवाराणि मर्दयेद्भावयेत्क्रमात् ।
क्षौद्राज्याभ्यां लिहेत्प्रातर्नित्यं गुञ्जाद्वयोन्मितम् ॥४६॥

अनु भक्ष्यं सिन्दुवारवराभृङ्गभवं रजः ।
मध्वाज्याभ्यां कर्षमात्रं शुद्धाङ्गो वमनादिभिः ॥४७॥

द्वात्रिंशद्गुञ्जिका वृद्धिः परमावधिरीश्वरि ।
भवेत् षोडशमासान्ताज्जराव्याधिभिरुज्झितः ॥४८॥

कान्तस्य सेवया पश्चाद्भवेत्कान्ताभ्रकार्हकः ।

कान्ताभ्ररसायनम्

मृतं कान्तं घनं तुल्यं धात्रीभृङ्गपुनर्नवाः ॥४९॥

द्रवैरेषां पृथङ्मर्द्यं कल्ये गुञ्जाद्वयं लिहेत् ।
शर्करामधुसर्पिर्भिः शुद्धात्मा वमनादिभिः ॥५०॥

भृङ्गामलकवर्षाभूचूर्णं क्रामणमुत्तमम् ।
मध्वाज्यैरनु लेह्यं तद्द्वात्रिंशद्गुञ्जकावधि ॥५१॥

मासषोडशयोगेन वलीपलितजिद्बली ।
कान्ताभ्रसत्वभजनाद्धेमसेवार्हको भवेत् ॥५२॥

स्वर्णरसायनम्

पूर्ववद्भस्मयेत्स्वर्णं दशमूलकषायतः ।
एकविंशतिवारं तं मर्दयेद्भावयेत्प्रिये ॥५३॥

मध्वाज्याभ्यां मुद्गमानं लिहेत्प्रातर्विशुद्धधीः ।
गुडूचीत्रिफलाक्वाथं पलं चानुपिबेत्सुधीः ॥५४॥

अष्टगुञ्जावधिर् वृद्धिर् भवेत् षोडशमासतः ।
तेजस्वी बलवान्धीमांश्चक्षुष्मान् रोगवर्जितः ॥५५॥

वलीपलितनिर्मुक्तस्त्रिकालविषजिद्भवेत् ।

स्वर्णाभ्रकरसायनम्

पूर्ववन्मारयेत्स्वर्णं तस्माद् द्विगुणमभ्रकम् ॥५६॥

दशमूलवराभृङ्गीक्वाथैर् भाव्यं त्रिसप्तधा ।
प्रातर्माषत्रयं लेह्यं मध्वाज्यैः क्रामणं लिहेत् ॥५७॥

पलं गुडूचीत्रिफलाक्वाथं तदनु पार्वति ।
चतुर्विंशतिगुञ्जास्य वृद्धिः स्यात्परमावधिः ॥५८॥

मासषोडशयोगेन दिव्यतेजा महाबलः ।
घनकाञ्चनयोगेन स्वर्णकान्तार्हको भवेत् ॥५९॥

स्वर्णकान्तरसायनम्

पूर्ववन्मारयेत्स्वर्णं कान्तं स्वर्णद्विभागकम् ।
धात्रीफलैर् द्विसप्तैव भावयेन्मर्दयेत्क्रमात् ॥६०॥

सशर्करं भजेत् प्रातस्त्रिमाषं च पिबेदनु ।
धात्रीसत्वं घृतं क्षौद्रं कर्षमात्रं सुरेश्वरि ॥६१॥

चतुर्विंशतिका गुञ्जा वृद्धिः स्यात् परमावधिः ।
मासषोडशयोगेन वलीपलितवर्जितः ॥६२॥

तप्तकाञ्चनसच्छायः पञ्चबाण इवापरः ।
हेमकान्तास्वादनेन कान्ताभ्रकनकार्हकः ॥६३॥

स्वर्णाभ्रकान्तरसायनम्

पूर्ववन्मारयेत्स्वर्णं कान्तसत्त्वाभ्रसत्वकम् ।
समानि त्रीणि चैतानि भावयेच्च त्रिसप्तकम् ॥६४॥

मुण्डिनिर्गुण्डिकाभृङ्गवरानीरेण पार्वति ।
माषत्रयोन्मितं प्रातर्लिहेत्क्षौद्रघृताप्लुतम् ॥६५॥

मुण्डीचूर्णं कर्षमात्रं मध्वाज्याभ्यां लिहेदनु ।
गोक्षीरं पलमात्रं च पिबेत्तदनु पार्वति ॥६६॥

वल्लद्वादशसंख्याता परा वृद्धिर् भवेत् प्रिये ।
मासषोडशयोगे दिव्यकायो भवेन्नरः ॥६७॥

हेमाभ्रकान्तभजनाद् योग्यः स्याद्वज्रभक्षणे ।

वज्ररसायनम्

पूर्ववद्भस्मयेद् वज्रं धात्रीनीरेण मर्दयेत् ॥६८॥

भावयेत्सप्तधा धीमान्व्रीहिमात्रं लिहेत्प्रिये ।
घृतक्षौद्रयुतं चानुपिबेद्धात्रीरसं पलम् ॥६९॥

वल्लावधिर् भवेद्वृद्धिर्मासषोडशयोगतः ।
चिरजीवी वज्रकायो दिव्यदृष्टिर् महाबलः ॥७०॥

वज्रस्य सेवया योग्यो भवेद्वज्राभ्रभक्षणे ।

वज्राभ्ररसायनम्

पूर्ववन्मारयेद्व्योम वज्रं वज्राच्चतुर्गुणम् ॥७१॥

घनं धात्र्याः शतावर्या रसैर् भाव्यं त्रिसप्तधा ।
यवमात्रं लिहेत्प्रातर्मध्वाज्याभ्यां लिहेदनु ॥७२॥

धात्रीशतावरीनीरं क्रामणं पलमात्रकम् ।
चतुर्गुञ्जा परा वृद्धिर्भवेत्षोडशमासतः ॥७३॥

वाक्सिद्धिर् दिव्यदृष्टिः स्याद्देवतासदृशप्रभः ।
सेवया घनवज्रस्य कान्तवज्रार्हको भवेत् ॥७४॥

कान्तवज्ररसायनम्

पूर्ववद्भस्मयेद्वज्रं कान्तं वज्राच्चतुर्गुणम् ।
कान्तं त्रिसप्तधा भाव्यमश्वगन्धावरारसैः ॥७५॥

यवमात्रं क्षौद्रघृतैर्युक्तं लेह्यं दिनोदये ।
अश्वगन्धावराचूर्णं कर्षं गोपयसा पिबेत् ॥७६॥

चतुर्गुञ्जावधिर्ज्ञेया वृद्धिः स्यात्परमावधिः ।
मासषोडशयोगेन बालसूर्यसमद्युतिः ॥७७॥

महाबलो महातेजा वाक्सिद्धः सिद्धतां व्रजेत् ।
सेवया वज्रकान्तस्य वज्रकान्ताभ्रकार्हकः ॥७८॥

वज्राभ्रकरसायनम्

पूर्ववन्मारयेद्वज्रं कान्ताभ्राणि च हीरकात् ।
चतुर्गुणे च कान्ताभ्रे वराभृङ्गकुरण्डजैः ॥७९॥

रसैस्त्रिसप्तधा भाव्यं यवमात्रं लिहेत्प्रिये ।
समध्वाज्यं भृङ्गवराकुरण्डकरजोयुतम् ॥८०॥

पलं पिबेच्च गोक्षीरं चतुर्गुञ्जापरावधिः ।
मासषोडशयोगेन गृध्रदृष्टिर् महाबलः ॥८१॥

अव्याहतगतिर्धीरः सिद्धसंघेन वर्तते ।
कान्ताभ्रवज्रभजनाद्योग्यः स्याद्धेमवज्रयोः ॥८२॥

स्वर्णवज्ररसायनम्

पूर्ववन्मारयेद्वज्रं स्वर्णं वज्राद्द्विभागकम् ।
सुवर्णवज्रं वर्षाभूरसैर्भाव्यं त्रिसप्तधा ॥८३॥

व्रीहिमेयं लिहेत्क्षौद्रघृताभ्यां च पुनर्नवाम् ।
कर्षं पलं च गोक्षीरमनुपेयं सुरेश्वरि ॥८४॥

द्विगुञ्जावधि वृद्धिः स्यान्मासषोडशयोगतः ।
चिरकालं भवेज्जीवी वलीपलितवर्जितः ॥८५॥

वज्रहेमोपयोगेन स्वर्णाभ्रकुलिशार्हकः ।

स्वर्णाभ्रवज्ररसायनम्

पूर्ववद्भस्मयेद्धेमघनवज्राणि पार्वति ॥८६॥

हीरकाद् द्विगुणं स्वर्णं स्वर्णादभ्रं द्विभागकम् ।
मुसलीकन्दसारेण भावनीयं त्रिसप्तधा ॥८७॥

यवमात्रं लिहेत्प्रातर्मध्वाज्याभ्यां पिबेदनु ।
कर्षं स्यान्मुसलीचूर्णं गोक्षीरं पलमात्रकम् ॥८८॥

चतुर्गुञ्जावधिर् वृद्धिर्मासषोडशयोगतः ।
मृत्युं जयेज्जराहीनो वज्रकायो महाबलः ॥८९॥

एतस्य सेवया वज्रहेमकान्तार्हको भवेत् ।

स्वर्णवज्रकान्तरसायनम्

वज्रकान्तसुवर्णानि पूर्ववन्मारितानि च ॥९०॥

वज्रात्सुवर्णं द्विगुणं स्वर्णात्कान्तं द्विभागकम् ।
धात्रीभृङ्गरसैर्मर्द्यमेकविंशतिवारकम् ॥९१॥

यवमात्रं लिहेत्प्रातर्मध्वाज्याभ्यां पिबेदनु ।
धात्रीभृङ्गभवं चूर्णं कर्षं गोदुग्धकं पलम् ॥९२॥

गुञ्जाचतुष्टयी वृद्धिर्मासषोडशयोगतः ।
वलीपलितनिर्मुक्तो दिव्यतेजा महाबलः ॥९३॥

एतस्य सेवया कान्तस्वर्णवज्राभ्रकार्हकः ।

स्वर्णकान्तवज्राभ्रकरसायनम्

भस्मयेत् स्वर्णकान्ताभ्रवज्राणि च यथोक्तवत् ॥९४॥

ज्योतिष्मतीरसैर् भाव्यमेकविंशतिवारकम् ।
यवमात्रं लिहेत्प्रातर्मध्वाज्याभ्यां पिबेदनु ॥९५॥

अश्वगन्धाकन्दचूर्णं कर्षं गोदुग्धकं पलम् ।
गुञ्जाचतुष्टयी वृद्धिः परमावधिरीश्वरि ॥९६॥

मासषोडशयोगेन साक्षादिन्द्रसमो भवेत् ।
एतस्य सेवया देवि रसं सेवितुम् अर्हति ॥९७॥

रसभस्म

धान्याभ्रं पारदं मर्द्यं तप्तखल्वे दिनत्रयम् ।
त्रिफलारग्वधनिशाकुमारीकृष्णधूर्तजैः ॥९८॥

पुनर्नवाग्निजंबीरभवैर् नीरैर् विमर्दयेत् ।
पातयेत्पातनायन्त्रे त्वेवं मर्दनपातनम् ॥९९॥

कुर्यात्त्रिवारं शुद्धः स्यात्पारदो दोषवर्जितः ।
नियामकैर्मर्दयेत्तं मूषालेपं नियामकैः ॥१००॥

कृत्वा तं मर्दितं सूतं मूषायां निक्षिपेत्सुधीः ।
अन्ध्रयित्वा भूधराख्ये यन्त्रे पाच्यं सुरेश्वरि ॥१०१॥

एवं च सप्तधा कुर्यान्मर्दनं पुटपाचनम् ।
रसभस्म भवेच्छुभ्रं योज्यं योगे रसायने ॥१०२॥

आरोटकरसाः॑ अभ्रकजीर्णरसभस्म

अथ चारोटकरसं देहसिद्ध्येककारणम् ।
माषमात्रं लिहेत्प्रातर् मध्वाज्यत्रिफलैः सह ॥१०३॥

धारोष्णं गोपयः पेयं मात्रमनु प्रिये ।
अष्टगुञ्जावधिं वृद्धिं कृत्वा षोडशमासकम् ॥१०४॥

वलीपलितनिर्मुक्तो जीवेदाचन्द्रतारकम् ।
एतस्य सेवया देवि ह्यभ्रसूतार्हको भवेत् ॥१०५॥

मुखीकृते रसे देवि चतुःषष्टिकनिष्कके ।
अभ्रसत्वं निष्कमात्रं क्षिप्त्वा जम्बीरजैर्द्रवैः ॥१०६॥

तप्तखल्वे मर्दयेच्च दिनं कच्छपयन्त्रके ।
सबिडं च पचेत्पश्चात्तमादाय विमर्दयेत् ॥१०७॥

अभ्रसत्वं द्विनिष्कं च जम्बीराम्लेन पार्वति ।
तप्तखल्वे कच्छपाख्ये यन्त्रे पचनकर्म च ॥१०८॥

तृतीये च चतुर्निष्कं चतुर्थे पञ्चमे क्रमात् ।
अष्टनिष्काभ्रसत्वं च दद्यात्पञ्चमपातने ॥१०९॥

घनषोडशनिष्कं च षष्ठे द्वात्रिंशदंशकम् ।
सत्त्वं सप्तमे स्यात्सममेव हि पार्वति ॥११०॥

पारदेऽभ्रकसत्वस्य जारणा भवति प्रिये ।
एवं जारितसूतेन्द्रं भस्मीकुर्याच्च पूर्ववत् ॥१११॥

पलं चैतत्सूतभस्म व्योमसत्वं चतुष्पलम् ।
भृङ्गराजद्रवैर् मर्द्यं मूषायामन्धयेद्दृढम् ॥११२॥

कुक्कुटाख्ये पुटे पच्यात्स्वाङ्गशीतं समाहरेत् ।
त्रिफलाभृङ्गजैर् नीरैर् भावयेत्तत्त्रिसप्तधा ॥११३॥

मध्वाज्याभ्यां गुञ्जमात्रं लिहेत्प्रातर्विशुद्धधीः ।
पिबेदनु वराक्वाथं पलं नियतमानसः ॥११४॥

गुञ्जाषोडशिका वृद्धिः सेव्यं षोडशमासतः ।
आचन्द्रतारकं जीवेद्वलीपलितवर्जितः ॥११५॥

एतस्य सेवया कान्तसूतसेवार्हको भवेत् ।

कान्तजीर्णरसभस्म

मुखीकृते सूतराजे यथाभूदभ्रजारणा ॥११६॥

तथैव कान्तसत्वस्य जारणा भवति प्रिये ।
मारयेत् पूर्ववत्सूतं कान्तसत्वेन जारितम् ॥११७॥

एवंविधं सभस्म भागमेकं भवेत्पुनः ।
चतुर्भागं कान्तभस्म मर्दयेत्त्रिफलाम्बुना ॥११८॥

मूषायाम् अन्ध्रयेत् पश्चात्पचेत्कौक्कुटिके पुटे ।
तमादाय वरानीरैर् भावयेच्च त्रिसप्तधा ॥११९॥

मध्वाज्याभ्यां लिहेद्गुञ्जामात्रं प्रातरतन्द्रितः ।
अनुपेयं च गोक्षीरं पलमात्रं सुरेश्वरि ॥१२०॥

गुञ्जाषोडशिका वृद्धिर्मासषोडशयोगतः ।
दिव्यदृष्टिं खेचरत्वं प्राप्नुयाद् ऐन्द्रकं पदम् ॥१२१॥

एतस्य सेवया सूतघनकान्तार्हको भवेत् ।
मुखीकृतरसे कुर्यात्पूर्ववद्व्योमजारणम् ॥१२२॥

कान्ताभ्रकजीर्णरसभस्म

समं सूतस्य देवेशि पश्चात्कार्यं विचक्षणैः ।
पूर्ववत्कान्तसत्वस्य जारणा सूतराट्समा ॥१२३॥

कान्तसत्वाभ्रसत्वाभ्यां जारितः पारदो यदि ।
स रसः पक्षहीनः स्याच्चाञ्चल्यरहितः शिवः ॥१२४॥

तं रसं पूर्ववद् दिव्यैर् औषधैर् मारितं रसम् ।
पलं तद्द्विगुणं व्योमसत्वभस्म च तत्समम् ॥१२५॥

भस्म वैक्रान्तसत्वस्य मर्द्यमेवं त्रयं त्रिधा ।
भृङ्गधात्रीफलरसे ततो लघुपुटे पचेत् ॥१२६॥

भृङ्गधात्रीफलरसैश्छायायां भावयेद्रसम् ।
त्रिफलामधुसर्पिर्भिर् गुञ्जामात्रं लिहेदनु ॥१२७॥

पिबेत्पलं च गोक्षीरं वृद्धिः षोडशगुञ्जिका ।
मासषोडशयोगेन जीवेदाचन्द्रतारकम् ॥१२८॥

एतस्य सेवया सूतस्वर्णसेवार्हको भवेत् ।

स्वर्णजीर्णरसभस्म

हेमजीर्णं सूतराजं भस्मीकुर्याच्च पूर्ववत् ॥१२९॥

एवंविधं सूतभस्म पलं स्वर्णपलद्वयम् ।
भृङ्गधात्रीफलरसैश्छायायां भावयेत्त्रिधा ॥१३०॥

रुद्ध्वा तं संपुटे पच्यात्कुक्कुटाख्ये पुटे पचेत् ।
पुनस्त्रिसप्तधा भृङ्गधात्रीनीरैश्च भावयेत् ॥१३१॥

माषमात्रं लिहेत् प्रातर् मध्वाज्याभ्यां युतं रसम् ।
अनुपेयं च गोक्षीरं वृद्धिः षोडशमाषकम् ॥१३२॥

मासषोडशयोगेन देवतुल्यश्चिरायुषः ।
सेवया स्वर्णसूतस्य घनहेमरसार्हकः ॥१३३॥

स्वर्णाभ्रकजीर्णरसभस्म

मुखीकृतरसे चाभ्रसत्वं जार्यं समं पुरा ।
ततः स्वर्णं समं जार्यं तं सूतं भस्मयेत्ततः ॥१३४॥

पूर्वोक्तवत्सूतभस्म पलं स्वर्णपलद्वयम् ।
चतुष्पलं व्योमसत्वभस्म चैकत्र योजयेत् ॥१३५॥

नीलीपत्ररसे मर्द्यं वराक्वाथे दिनं प्रिये ।
रुद्ध्वा तं संपुटे पच्यादन्यैर् विंशतिगोमयैः ॥१३६॥

नीलीरसवराक्वाथैर् भावयेत्तं त्रिसप्तधा ।
गुञ्जोन्मेयं लिहेत्कल्ये मध्वाज्याभ्यां पिबेदनु ॥१३७॥

पलमात्रं वराक्वाथं वृद्धिः षोडशगुञ्जिका ।
मासषोडशयोगेन जीवेदाचन्द्रतारकम् ॥१३८॥

एतस्य सेवया कान्तहेमसूतार्हको भवेत् ।

स्वर्णकान्तजीर्णरसभस्म

समुखे पारदे कान्तसत्वं जार्यं यथोक्तवत् ॥१३९॥

जारयेच्च तथा स्वर्णं द्वाभ्यां जीर्णं समं समम् ।
विधिना भस्मयेत्सूतं कान्तहाटकजारितम् ॥१४०॥

तं रसं पलमेकं च हेमभस्म पलद्वयम् ।
चलं कान्तसत्वभस्म युञ्ज्याद्यथाविधि ॥१४१॥

शतावरीवरानीरे दिनं संमर्द्य संपुटे ।
रुद्ध्वा तं कुक्कुटपुटे पचेदादाय तं रसम् ॥१४२॥

त्रिः सप्तधा शतावर्या रसैर्भाव्यं वरारसैः ।
गुञ्जामात्रं घृतक्षौद्रयुक्तं लेह्यं पिबेदनु ॥१४३॥

शतावरीरसः पेयः पलमात्रं सुरेश्वरि ।
गुञ्जाषोडशिका वृद्धिर्मासषोडशयोगतः ॥१४४॥

वलीपलितनिर्मुक्तः प्रलयान्तं च जीवति ।
एतस्य सेवया स्वर्णकान्ताभ्ररसभुग् भवेत् ॥१४५॥

स्वर्णकान्ताभ्रजीर्णरसभस्म

घनकान्तसुवर्णानि चैकैकानि समानि वै ।
मुखीकृतस्य सूतस्य जारयेत्क्रमशः प्रिये ॥१४६॥

घनादिजारितं सूतं मारयेत्पूर्ववत्सुधीः ।
तस्माद्भस्मीकृतात् सूताद् द्विगुणं हेमभस्म च ॥१४७॥

हेमतुल्यं मृतं कान्तं कान्ततुल्यं मृतं घनम् ।
एतत् सर्वं वराक्वाथमुण्डीभृङ्गरसैर् दिनम् ॥१४८॥

मर्दयेत्संपुटे रुद्ध्वा पचेत्कौक्कुटिके पुटे ।
तदादाय वराभृङ्गमुण्डिनीरैश्च भावयेत् ॥१४९॥

त्रिः सप्तवारं छायायां प्रातर्गुञ्जोन्मितं लिहेत् ।
शर्करामधुसर्पिर्भिर् अनुपेयं च गोपयः ॥१५०॥

गुञ्जाषोडशिका वृद्धिर्मासषोडशयोगतः ।
वलीपलितनिर्मुक्तो जीवेदाचन्द्रतारकम् ॥१५१॥

एतस्य सेवया सूतवज्रसेवार्हको भवेत् ।

वज्रजीर्णरसभस्म

समुखे पारदे कुर्यात्पूर्ववद्वज्रजारणाम् ॥१५२॥

वज्रजीर्णं रसं देवि भस्मीकुर्याच्च पूर्ववत् ।
भस्मीभूतरसाद् वज्रभस्म च द्विगुणं प्रिये ॥१५३॥

कन्याभृङ्गवरानीरैर् दिनं मर्द्यं च संपुटे ।
कुक्कुटाख्ये पुटे पच्यात्तमादायाथ भावयेत् ॥१५४॥

कन्याभृङ्गवरानीरैर् भावयेच्च त्रिसप्तधा ।
यवमात्रं लिहेत्प्रातर्मध्वाज्याभ्यां पिबेदनु ॥१५५॥

गोक्षीरं पलमात्रं तु वृद्धिर्गुञ्जाचतुष्टयम् ।
मासषोडशयोगेन जीवेदाचन्द्रतारकम् ॥१५६॥

एतस्य सेवया वज्रसूतव्योमार्हको भवेत् ।

वज्राभ्रकजीर्णरसभस्म

घनजीर्णं वज्रजीर्णं भस्मीकुर्याद्रसं सुधीः ॥१५७॥

भस्मीभूताद् रसाद्वज्रं द्विगुणं व्योमभस्म च ।
चतुर्गुणं च तत्सर्वमेकीकृत्य विमर्दयेत् ॥१५८॥

वराक्वाथे रसैर्दिनं संपुटके पचेत् ।
कृते लघुपुटे पश्चाद्भाव्यं भृङ्गवरारसैः ॥१५९॥

त्रिसप्तधा समध्वाज्यं माषमात्रं पिबेदनु ।
गव्यं क्षीरपलं पेयं वृद्धिर्गुञ्जाष्टकावधिः ॥१६०॥

एवं षोडशमासेन जीवेदाचन्द्रतारकम् ।
एतस्य सेवया कान्तवज्रसूतार्हको भवेत् ॥१६१॥

कान्तवज्रजीर्णरसभस्म

कान्तं वज्रं समं जार्यं समुखे पारदे प्रिये ।
कान्तहीरकजीर्णं तं पारदं मारयेत्सुधीः ॥१६२॥

पूर्वोक्तविधिना कान्ते एतत्पारदभस्म च ।
पारदाद्द्विगुणं वज्रं वज्रात्कान्तं चतुर्गुणम् ॥१६३॥

पलाशपुष्पस्वरसैर्दिनं मर्द्यं च संपुटे ।
रुद्ध्वा कुक्कुटके पश्चात्तमादायाथ भावयेत् ॥१६४॥

पलाशपुष्पनीरेण भावयेत्तं त्रिसप्तधा ।
समध्वाज्यं माषमात्रं लिहेदनु पिबेत्पयः ॥१६५॥

अष्टगुञ्जावधिर् वृद्धिर् भवेत्षोडशमासतः ।
वलीपलितनिर्मुक्तो जीवेदाचन्द्रतारकम् ॥१६६॥

एतस्य सेवया वज्ररसकान्ताभ्रकार्हकः ।

कान्तवज्राभ्रकजीर्णरसभस्म

समुखे पारदे व्योमकान्तवज्राणि च क्रमात् ॥१६७॥

समानि जारयेत्पश्चाज्जीर्णं तं मारयेद्रसम् ।
पूर्ववत्पारदाद्वज्रं समं वज्रचतुर्गुणम् ॥१६८॥

कान्तं कान्तसमं व्योमसत्वं चैतानि मर्दयेत् ।
त्रिफलाभृङ्गजरसै रुद्ध्वा संपुटके पचेत् ॥१६९॥

लघुनाग्निपुटेनैव तमादायाथ भावयेत् ।
वराभृङ्गरसैर् एकविंशतिं वारमातपे ॥१७०॥

माषमात्रं समध्वाज्यं लिहेत्प्रातर्विशुद्धधीः ।
अनुपेयं च गोक्षीरं वृद्धिर्गुञ्जाष्टकं भवेत् ॥१७१॥

मासषोडशयोगेन जीवेदाचन्द्रतारकम् ।
एतस्य सेवया हेमवज्रसूतार्हको भवेत् ॥१७२॥

स्वर्णवज्रजीर्णरसभस्म

समुखे पारदे तुल्ये हेम वज्रं च जारयेत् ।
तं रसं भस्मयेद्देवि रसं वज्रं समं समम् ॥१७३॥

तयोः समं मृतं हेम वराक्वाथेन मर्दयेत् ।
तत्सर्वं संपुटे क्षिप्त्वा भूधराख्ये पुटे पचेत् ॥१७४॥

तमादाय वराक्वाथैर्भावयेच्च त्रिसप्तधा ।
माषमात्रं लिहेत्प्रातस्तिलाज्यमधुसंयुतम् ॥१७५॥

गोक्षीरमनुपेयं स्यादष्टगुञ्जावधि क्रमात् ।
मासषोडशपर्यन्तं जीयाद् आचन्द्रतारकम् ॥१७६॥

एतस्य सेवया व्योमहेमवज्ररसार्हकः ।

स्वर्णवज्राभ्रकजीर्णरसभस्म

समुखे पारदे व्योमहेमवज्राणि जारयेत् ॥१७७॥

पारदस्य समांशानि ततः सूतं विमारयेत् ।
रसतुल्यं मृतं वज्रं तयोस्तुल्यं च हाटकम् ॥१७८॥

सर्वतुल्यं रसं व्योम तत्सर्वं ब्रह्मबीजकैः ।
तैलैस्त्र्यहं पेषयित्वा संपुटेद्भूधरे पुटे ॥१७९॥

तं पलाशकषायेण भावनाश्चैकविंशतिः ।
तं रसं माषमात्रं च तैलं ब्रह्मद्रुबीजकम् ॥१८०॥

कर्षमात्रं पिबेच्चानु यावद्गुञ्जाष्टकावधि ।
मासषोडशयोगेन सिद्धो भवति शाश्वतः ॥१८१॥

एतस्य सेवया कान्तहेमवज्ररसार्हकः ।

स्वर्णकान्तवज्रजीर्णरसभस्म

मुखीकृते सूतराजे कान्तं स्वर्णं समं समम् ॥१८२॥

जारयेद्भस्मयेत्तं च तत्समं वज्रभस्म च ।
तयोस्तुल्यं मृतं हेम कान्तं सर्वसमं प्रिये ॥१८३॥

वराभृङ्गरसे पिष्ट्वा भूधरे संपुटे पचेत् ।
ततो भृङ्गवरानीरैरेकविंशतिभावनाः ॥१८४॥

वराक्षौद्रैर् लिहेत् प्रातर्माषमात्रं रसं सुधीः ।
गव्यं पयः पलं पेयं वृद्धिः षोडशमाषिका ॥१८५॥

मासषोडशयोगेन भवेत् सिद्धसमः प्रभुः ।
एतस्य सेवया व्योमकान्तहेमपवीरसम् ॥१८६॥

सेवितुं जायतेऽर्होऽसौ संयतात्मा महेश्वरः ।

स्वर्णकान्तवज्राभ्रकजीर्णरसभस्म

घनकान्तस्वर्णवज्रं जारयेत् समुखे रसे ॥१८७॥

प्रत्येकं पारदसममेव कार्यं सुरेश्वरि ।
ततस्तं मारयेद्युक्त्या रसतुल्यं मृतं पविम् ॥१८८॥

तयोस्तुल्यं मृतं हेम सर्वतुल्यं मृतं घनम् ।
घनतुल्यमयस्कान्तं सर्वतुल्यं सुरद्रुजैः ॥१८९॥

तैलैस्ततः संपुटे च क्षिप्त्वा भूधरके पचेत् ।
गुञ्जामात्रं रसं चैतं लिहेत् प्रातः शुचिः सुधीः ॥१९०॥

देवदारुजतैलेन कर्षमात्रं तु पार्वति ।
धारोष्णं गोपयः पेयं पलमात्रमनु प्रिये ॥१९१॥

गुञ्जाषोडशपर्यन्तं मासषोडशयोगतः ।
य इमं पारदं दिव्यं सेवते पथ्यभुक्सदा ॥१९२॥

व्याधिजन्मजरामृत्युवर्जितः सर्वसिद्धिभाक् ।
सर्वज्ञः सर्वगः सिद्धः सृजतीव पितामहः ॥१९३॥

विष्णुवत्त्रायते विश्वं हरतीव हरः स्वयम् ।
वाञ्छितार्थान् स्वयं दत्ते कल्पद्रुम इवापरः ॥१९४॥

कन्दर्प इव कामाक्षीः सहस्रं रमयेत् क्षणात् ।
सच्चिदानन्दरूपोऽयं रससेवी भवेद्ध्रुवम् ॥१९५॥

घनादिपञ्चयोगोत्थमेकत्रिंशद्रसायनम् ।
भवत्स्नेहेन कथितं रहस्यं देवदुर्लभम् ॥१९६॥

N/A

References : N/A
Last Updated : June 24, 2015

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP