Dictionaries | References स समीपम् Script: Devanagari Meaning Related Words Rate this meaning Thank you! 👍 समीपम् संस्कृतम् (Sanskrit) WN | Sanskrit Sanskrit | | adverb स्वल्पे अन्तरे। Ex. श्यामस्य गृहस्य समीपम् एव एकः विद्यालयः अस्ति। MODIFIES VERB:अस् कृ ONTOLOGY:स्थानसूचक (Place) ➜ क्रिया विशेषण (Adverb) SYNONYM:समीपतः सन्निधौ निकटे अन्तिकम् उपान्ते अभितः आरात् आसन्ने सन्निकृष्टम् निकषा अदूरे दूरात् अदूरतःWordnet:asmওচৰতে benপাশে gujપાસે hinपास kanಹತ್ತಿರ kasسۭتۍ , نزدیٖک , نَکھہٕ , برٛوٚنہہ کَنہِ kokलागींच malഅരികത്തുള്ള marजवळ mniꯃꯅꯥꯛ nepछेउमा oriପାଖରେ panਕੋਲ tamஅருகே telదగ్గరగ urdپاس , نزدیک , قریب , متصل Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP