Dictionaries | References

वंशः

   
Script: Devanagari

वंशः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  बाहोः दीर्घं हड्डम्।   Ex. घातस्य कारणात् तस्य वंशः त्रुटितः।
HOLO COMPONENT OBJECT:
ONTOLOGY:
भाग (Part of)संज्ञा (Noun)
Wordnet:
urdبازوکی ہڈی , بازوئی ہڈی
 noun  द्वादशानां हस्तानाम् एकं मानम्।   Ex. एतत् वस्त्रम् एकं वंशं यावत् अस्ति।
ONTOLOGY:
माप (Measurement)अमूर्त (Abstract)निर्जीव (Inanimate)संज्ञा (Noun)
Wordnet:
malപന്ത്രണ്ട് മുഴം നീളം/ഒരു വംശം
urdبارہ ہاتھ , ونش
 noun  इक्षुविशेषः।   Ex. अद्य वंशं जलेन सिञ्चतु।
ONTOLOGY:
प्राकृतिक वस्तु (Natural Object)वस्तु (Object)निर्जीव (Inanimate)संज्ञा (Noun)
Wordnet:
urdونش , گنا
 noun  खड्गस्य मध्यभागः।   Ex. वंशः दीर्घः भवति।
HOLO COMPONENT OBJECT:
ONTOLOGY:
भाग (Part of)संज्ञा (Noun)
Wordnet:
malവാളിന്റെ മധ്യഭാഗം
marखइगाचा मध्यभाग
urdناک کی درمیانی ہڈی
 noun  नासिकायाः अस्थि।   Ex. दुर्घटनायां तस्य वंशः क्षतिग्रस्तः जातः।
HOLO COMPONENT OBJECT:
MERO COMPONENT OBJECT:
ONTOLOGY:
शारीरिक वस्तु (Anatomical)वस्तु (Object)निर्जीव (Inanimate)संज्ञा (Noun)
Wordnet:
kasنستہِ ہٕنز أڑِج
kokनाकाचें हाड
malമൂക്കിന്റെ പാലം
marनाकाचे हाड
mniꯅꯥꯈꯥꯡ
telనాసికా రంధ్రం
urdبانسا , ناک پانسا
 noun  काष्ठस्य स्थूलः तथादीर्घः भागः।   Ex. गजः शुण्डया वंशम् उद्धरति।
ONTOLOGY:
भाग (Part of)संज्ञा (Noun)
SYNONYM:
 noun  क्षुपविशेषः अस्य गुणाः अम्लत्व कषायत्व शीतत्वादयः।   Ex. मोहनस्य प्राङ्गणे वंशाः सन्ति।
MERO COMPONENT OBJECT:
ONTOLOGY:
लता (Climber)वनस्पति (Flora)सजीव (Animate)संज्ञा (Noun)
 noun  वंशवृक्षस्य कठोरः नालः यश्च सुदृढः भवति ।   Ex. वंशेन सुन्दराणि आलङ्कारिकाणि उपयुक्तानि च वस्तूनि निर्मीयन्ते ।
ONTOLOGY:
भाग (Part of)संज्ञा (Noun)
   see : इक्षुः, अपत्यम्, वेणुः, कुलम्, वेणुः

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP