मगधदेशस्य अन्तिमस्य राज्ञः पुलोमस्य मृत्योः अनन्तरं यः राज्यस्य धुराम् अवहत्।
Ex. राज्ञः पुलोमस्य अनन्तरं मगधदेशस्य सञ्चालनं रामदेवप्रतापचन्द्रादिभिः सेनापतिभिः कृतम् अतः सेनापतीनां वंशः अन्ध्रभृत्यः इत्युच्यते।
ONTOLOGY:
समूह (Group) ➜ संज्ञा (Noun)
Wordnet:
benঅন্ধভৃত্য
gujઅંધ્રભૃત્ય
hinअंध्रभृत्य
kokअंध्रभृत्य
marअंध्रभृत्य
oriଅନ୍ଧ୍ରଭୃତ୍ୟ
urdاندھربِھرتیہ