Dictionaries | References

कालकः

   
Script: Devanagari

कालकः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  एकः वंशः ।   Ex. कालकस्य वर्णनं वायुपुराणे वर्तते
 noun  एकं रक्षः ।   Ex. कालकस्य वर्णनं ऋग्वेदे वर्तते
 noun  एकः जनसमूहः ।   Ex. कालकः वराहमिहिरेण परिगणितः
 noun  एकः असुरः ।   Ex. कालकस्य वर्णनं हरिवंशे वर्तते
   see : तुषारः, तिलः

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP