Dictionaries | References

तारणः

   
Script: Devanagari

तारणः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  एकः वंशः ।   Ex. तारणस्य उल्लेखः प्रवरग्रन्थे वर्तते
 noun  एकः संवत्सरः ।   Ex. तारणः बृहस्पतेः चत्वारिसंवत्सरेषु तृतीयः संवत्सरः वर्तते
   see : उडुपः

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP