Dictionaries | References

खिलजीवंशः

   
Script: Devanagari

खिलजीवंशः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  मध्यकालीनस्य भारतस्य एकः वंशः यः 1290 तः 1320 ईस यावत् शासनम् अकरोत् ।   Ex. जलालुद्दीनखिलजी, अलाउद्दीनखिलजीतथा मुबारकखिलजी एते खिलजीवंशस्य त्रयः शासकाः आसन्
ONTOLOGY:
समूह (Group)संज्ञा (Noun)

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP