Dictionaries | References भ भगवान् Script: Devanagari See also: भगवंत Meaning Related Words Rate this meaning Thank you! 👍 भगवान् हिन्दी (hindi) WN | Hindi Hindi | | see : ईश्वर, पूजनीय, भगवान, भगवान, भगवान Rate this meaning Thank you! 👍 भगवान् A dictionary, Marathi and English | Marathi English | | The supreme being, god. Rate this meaning Thank you! 👍 भगवान् Aryabhushan School Dictionary | Marathi English | | m The supreme being, god. Rate this meaning Thank you! 👍 भगवान् संस्कृतम् (Sanskrit) WN | Sanskrit Sanskrit | | noun सदाचरणात् जनेषु देवप्रख्यः पुरुषः। Ex. मत्कृते महात्मा गांधीः भगवान् एव अस्ति। ONTOLOGY:व्यक्ति (Person) ➜ स्तनपायी (Mammal) ➜ जन्तु (Fauna) ➜ सजीव (Animate) ➜ संज्ञा (Noun) SYNONYM:देवः देवता दैवतम्Wordnet:asmভাগবান benভগবান gujભગવાન kanದೇವರು kasخَداے , بگوان , kokदेव panਭਗਵਾਨ tamகடவுள் telభగవంతుడు urdبھگوان , ایشور see : नृपः, बुद्धः, ईश्वरः Related Words भगवान् त्राहि भगवान् अडल्याचा सारथी भगवान् भजो भगवान्, त्यजो अभिमान अबं भगवान భగవంతుడు ভগবান ভাগবান ਭਗਵਾਨ ଭଗବାନ ભગવાન ದೇವರು देव கடவுள் king gautama gautama buddha gautama siddhartha siddhartha buddha rex male monarch दैवतम् विचिकित्सित दण्डकारण्यम् adorable कैटभः क्षीरसागरः चतुर्मासम् सारथ्यम् हिरण्यकशिपुः highness पुंडरीकाक्ष venerable उपरञ्ज् शतानन्दः holiness नंदीश्वेर कण्ठः शामित्रम् वैद्यः अश्वरथः अवांछनीयता पाद्म lordship divinity vouchsafe सात्वत् अनुवंश अन्तर्भूत reverence बलिः मंगला मुरडणें देवः पूजय प्रकालन सुरूखरू सुर्खरु मंदार पिनाकिन् सारथि व्याकृ भगवत् lord तथागत रुद्रकेतु रुद्राणी मधुकैटभ पृषदश्वः सारथी अर्यमा revere holy रूप् नाशक पक्षः प्रलाप हाटक पुंडरीक मग god worship वासव वासुदेव वृषल अनुष्ठा अन्तर्धा दुर्दभ बालावती मंदाकिनी मेदिनी महानंदा पंचजन majesty पौंड्रक सुपर्ण ७५ will Folder Page Word/Phrase Person Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP