पितृगणविशेषः।
Ex. अर्यमाणं श्रेष्ठं पितृगणं मन्यते।
ONTOLOGY:
समूह (Group) ➜ संज्ञा (Noun)
वैदिकदेवता।
Ex. धर्मग्रन्थेषु अर्यमा भगवान् विष्णुः च तुल्यौ इति वर्णितम्।
ONTOLOGY:
पौराणिक जीव (Mythological Character) ➜ जन्तु (Fauna) ➜ सजीव (Animate) ➜ संज्ञा (Noun)
Wordnet:
kokअर्यमा
marअर्यमा
urdاریما , ارجما