Dictionaries | References

धर्मः

   
Script: Devanagari

धर्मः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  जनानां विशिष्टः समुदायः यः विशिष्टायाः देवतायाः उपासनां करोति।   Ex. मुहम्मदमहोदयेन स्थापितः यवनः इत्यपि एकः धर्मः अस्ति।
ONTOLOGY:
समूह (Group)संज्ञा (Noun)
Wordnet:
mniꯂꯥꯏꯅꯤꯡ
urdمذہب , دین
 noun  शुभादृष्टप्रतिपादकक्रिया।   Ex. अहिंसा परमो धर्मः।
HOLO MEMBER COLLECTION:
ONTOLOGY:
सामाजिक कार्य (Social)कार्य (Action)अमूर्त (Abstract)निर्जीव (Inanimate)संज्ञा (Noun)
Wordnet:
mniꯑꯐꯕ꯭ꯂꯤꯆꯠ
urdمذہبی کام , نیک کام , نیکی کا کام , خیر کا کام , بھلائی کاکام ,
 noun  परलोकप्राप्त्यर्थम् ईश्वरप्राप्त्यर्थं च श्रद्धा तथा च उपासनापद्धतिः।   Ex. अन्येषां धर्माणां प्रति सहिष्णुता इति हिन्दूनां धर्मस्य विशेषता। / धर्मो रक्षति रक्षितः।
ONTOLOGY:
बोध (Perception)अमूर्त (Abstract)निर्जीव (Inanimate)संज्ञा (Noun)
Wordnet:
mniꯂꯥꯏꯅꯤꯡ
urdمذہب , دين , دهرم
   see : कर्तव्यम्, यमः, कर्तव्यम्, बुद्धः

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP