जनानां विशिष्टः समुदायः यः विशिष्टायाः देवतायाः उपासनां करोति।
Ex. मुहम्मदमहोदयेन स्थापितः यवनः इत्यपि एकः धर्मः अस्ति।
ONTOLOGY:
समूह (Group) ➜ संज्ञा (Noun)
शुभादृष्टप्रतिपादकक्रिया।
Ex. अहिंसा परमो धर्मः।
ONTOLOGY:
सामाजिक कार्य (Social) ➜ कार्य (Action) ➜ अमूर्त (Abstract) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)
परलोकप्राप्त्यर्थम् ईश्वरप्राप्त्यर्थं च श्रद्धा तथा च उपासनापद्धतिः।
Ex. अन्येषां धर्माणां प्रति सहिष्णुता इति हिन्दूनां धर्मस्य विशेषता। / धर्मो रक्षति रक्षितः।
ONTOLOGY:
बोध (Perception) ➜ अमूर्त (Abstract) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)
Wordnet:
mniꯂꯥꯏꯅꯤꯡ
urdمذہب , دين , دهرم