Dictionaries | References

आज्ञापालनम्

   
Script: Devanagari

आज्ञापालनम्

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  आज्ञायां प्राप्तायां कठिनस्य अपि कार्यस्य योग्यरीत्या सम्पादनम्।   Ex. आज्ञापालनम् अस्माकं धर्मः अस्ति।
ONTOLOGY:
कार्य (Action)अमूर्त (Abstract)निर्जीव (Inanimate)संज्ञा (Noun)
 noun  आज्ञया अनुसारेण कार्यसम्पादनस्य क्रिया।   Ex. गुरोः आज्ञापालनेन ज्ञानप्राप्तौ साहाय्यं लभते।
ONTOLOGY:
शारीरिक कार्य (Physical)कार्य (Action)अमूर्त (Abstract)निर्जीव (Inanimate)संज्ञा (Noun)

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP