साहित्यस्य कश्चन सञ्चारीभावस्य प्रकारः यस्मिन् कस्यचिदपि सुखं न सह्यते अपि च तस्मै दुःखप्रदानस्य विचारः मनसि आयाति ।
Ex. कवेः अस्यां पङ्क्तौ असूयायाः स्पष्टं निदर्शनं दृश्यते ।
ONTOLOGY:
मनोवैज्ञानिक लक्षण (Psychological Feature) ➜ अमूर्त (Abstract) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)