Dictionaries | References

आविष्करणम्

   { āviṣkaraṇam }
Script: Devanagari

आविष्करणम्

The Practical Sanskrit-English Dictionary | Sanskrit  English |   | 
आविष्करणम् [āviṣkaraṇam] ष्कारः [ṣkārḥ]   ष्कारः 1 manifestation, making visible, showing; असूया गुणेषु दोषाविष्करणम् [Sk.]
   The means of making visible.

आविष्करणम्

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  अमूर्तस्य मूर्तरूपेण अभिव्यक्तिः।   Ex. क्वचित् स्वप्ने यद् दृश्यते तस्य आविष्करणम् अपि भवति।
ONTOLOGY:
कार्य (Action)अमूर्त (Abstract)निर्जीव (Inanimate)संज्ञा (Noun)
 noun  नाटकस्य प्रस्तुतिः।   Ex. नाटकस्य आविष्करणं सम्यक् आसीत्।
ONTOLOGY:
शारीरिक कार्य (Physical)कार्य (Action)अमूर्त (Abstract)निर्जीव (Inanimate)संज्ञा (Noun)

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP