Dictionaries | References
m

malevolent

   
Script: Latin

malevolent

English WN - IndoWordNet | English  Any |   | 
 adj  
Wordnet:
kasبد نیت , بَد , بد شگون , نامُبارَکھ , مَنحوٗس , بَد
malഅമംഗളകരം ഇഷ്ട്ടപ്പെടുന്നവന് , അശുഭ ചിന്തകന്ന് , അമംഗളകരമായ
urdبدخواہ , بیری , مخالف , فریبی , غیر فلاحی , غیر فائدے مند , برا

malevolent

   दुष्टाव्याचा

malevolent

लोकप्रशासन  | English  Marathi |   | 
   दुष्टाव्याचा

malevolent

अर्थशास्त्र | English  Marathi |   | 
   दुष्टाव्याचा

malevolent

न्यायव्यवहार  | English  Marathi |   | 
   दुष्टाव्याचा

malevolent

Student’s English-Sanskrit Dictionary | English  Sanskrit |   | 
   Malevolent,a.अभिद्रुग्ध, द्रोहमति-बुद्धि, दुष्ट-भाव-मति-बुद्धि, दुरात्मन्, दुराशय, कुबुद्धि दुर्बुद्धि, मत्सरिन्, साभ्यसूय, पापाशय, अहि- -तैषिन्, दुर्हृद्, दुःशील, अनिष्टार्थिन्.
ROOTS:
अभिद्रुग्धद्रोहमतिबुद्धिदुष्टभावमतिबुद्धिदुरात्मन्दुराशयकुबुद्धिदुर्बुद्धिमत्सरिन्साभ्यसूयपापाशयअहितैषिन्दुर्हृद्दुशीलअनिष्टार्थिन्
   -ly, adv.द्रोहबुद्ध्या, दुष्टभावेन, साभ्यसूयं, अ- -हितेच्छया.
ROOTS:
द्रोहबुद्ध्यादुष्टभावेनसाभ्यसूयंहितेच्छया
   -Malevolence,s.द्रोह-अहित- -बुद्धिf.,दुष्टभावः, कुभावः, कुबुद्धिः, द्रोह- -मतिf.,द्रोहः, असूया, अभ्यसूया, दौरात्म्यं, मात्सर्यं, अहितेच्छा, अपकारेच्छा, पैशुन्यं.
ROOTS:
द्रोहअहितबुद्धिदुष्टभावकुभावकुबुद्धिद्रोहमतिद्रोहअसूयाअभ्यसूयादौरात्म्यंमात्सर्यंअहितेच्छाअपकारेच्छापैशुन्यं

malevolent

A Dictionary: English and Sanskrit | English  Sanskrit |   | 
   MALEVOLENT , a.दुष्टबुद्धिः -द्धिः -द्धि, दुष्टभावः -वा -वं, द्रोहबुद्धिः &c., द्वेषबुद्धिः &c., कुबुद्धिः &c., दुर्बुद्धिः &c., कुभावः -वा -वं, अहितबुद्धिः&c., सासूयः -या -यं, साभ्यसूयः -या -यं, मत्सरः -रा -रं -री -रिणी -रि(न्), दुरात्मा -त्मा -त्म (न्), दुष्टात्मा &c., दुष्टचेताः -ताः -तः (स्), दुष्टमतिः-तिः -ति, पापदर्शी -र्शिनी -र्शि (न्), दोषैकदृक् (श्), द्रोहचिन्तकः-का -कं, अनिष्टचिन्तकः &c., अपकारार्थी -र्थिनी &c., अनिष्टार्थी &c., अहितकामः -मा -मं, अहितेच्छुः -च्छुः -च्छु, अहितैषी -षिणी &c., अहितः-ता -तं, दुष्टशीलः -ला -लं, हिंसाशीलः &c., अपकारशीलः &c., दुःशीलः &c. दुर्हृदयः -या -यं, विषहृदयः -या -यं, पुरोभागी -गिनी &c.
ROOTS:
दुष्टबुद्धिद्धिद्धिदुष्टभाववावंद्रोहबुद्धिद्वेषबुद्धिकुबुद्धिदुर्बुद्धिकुभावअहितबुद्धिसासूययायंसाभ्यसूयमत्सररारंरीरिणीरि(न्)दुरात्मात्मात्मदुष्टात्मादुष्टचेताता(स्)दुष्टमतितितिपापदर्शीर्शिनीर्शिदोषैकदृक्(श्)द्रोहचिन्तककाकंअनिष्टचिन्तकअपकारार्थीर्थिनीअनिष्टार्थीअहितकाममामंअहितेच्छुच्छुच्छुअहितैषीषिणीअहिततातंदुष्टशीललालंहिंसाशीलअपकारशीलदुशीलदुर्हृदयविषहृदयपुरोभागीगिनी

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP