यः कुटिलतापूर्णं व्यवहारं करोति।
Ex. कुटिलस्य पुरुषस्य विचारान् न कोऽपि जानाति।
ONTOLOGY:
गुणसूचक (Qualitative) ➜ विवरणात्मक (Descriptive) ➜ विशेषण (Adjective)
Wordnet:
hinकुटिल
kasبےٚ ایمان
mniꯂꯧꯅꯝ꯭ꯆꯥꯎꯕ
यस्मिन् कपटम् अस्ति।
Ex. तस्य हास्यं कुटिलम् अस्ति।
ONTOLOGY:
गुणसूचक (Qualitative) ➜ विवरणात्मक (Descriptive) ➜ विशेषण (Adjective)