|
Sever,v. t.अव-वि-च्छिद् 7 P or c., अव- -कृत् 6 P or c., वियुज् 7 A, 10, विश्लिष् c., विभिद् c.
ROOTS: अवविच्छिद्अवकृत्वियुज्विश्लिष्विभिद् -al,a,भिन्न, पृथक् in comp., पृथगात्मक.
ROOTS: भिन्नपृथक्पृथगात्मक 2अनेक, बहु;See Many. 3 स्व, आत्म in comp. 4स्व-स्व;See Respective. -ance,s.विच्छेदः, विश्लेषः, विभेदः, पृथक्करणं.
ROOTS: विच्छेदविश्लेषविभेदपृथक्करणं -ally,adv.पृथक्, पृथक् पृथक्, प्रत्येकं, अवयवशः, व्यक्तिशः.
ROOTS: पृथक्पृथक्पृथक्प्रत्येकंअवयवशव्यक्तिश -alty, s.भिन्नता, पार्थक्यं, पृथग्भावः.
ROOTS: भिन्नतापार्थक्यंपृथग्भाव
|