Dictionaries | References
s

scream

   
Script: Latin

scream

English WN - IndoWordNet | English  Any |   | 

scream

Student’s English-Sanskrit Dictionary | English  Sanskrit |   | 
   Scream,v. i.आ-उत्-वि-क्रुश् 1 P, उच्चैः नद् 1 P or वि-, रु 2 P, वाश् 4 A (of birds): रवं मुच् 6 P, उच्चैः आक्रंद् 1 P, चीत्कारशब्दं कृ 8 U; ‘s. with painआर्तवत् रु; आर्तनादं मुच्. -s.
ROOTS:
आउत्विक्रुश्उच्चैनद्विरुवाश्रवंमुच्उच्चैआक्रंद्चीत्कारशब्दंकृआर्तवत्रुआर्तनादंमुच्
   -ing,s.आक्रंदनं, उत्क्रोशः, चीत्कारः, उच्चनादः-रवः, कोलाह- -लः, विक्रुष्टं; ‘s. of painआर्तरवः-नादः.
ROOTS:
आक्रंदनंउत्क्रोशचीत्कारउच्चनादरवकोलाहविक्रुष्टंआर्तरवनाद

scream

A Dictionary: English and Sanskrit | English  Sanskrit |   | 
   
To SCREAM , v. n.विक्रुश् (c. 1. -क्रोशति -क्रोष्टुं), क्रुश्, रु (c. 2. रौति,रवितुं), विरु, नद् (c. 1. नदति -दितुं), रस् (c. 1. रसति -सितुं), वाश् (c. 1. वाशते -शितुं), उच्चैः or उच्चैःस्वरेण क्रुश्, चीत्कारं कृ, चित्कारंकृ, चीत् शब्दं कृ, चीत्कृ, उच्चनादं कृ, महानादं कृ, उच्चस्वरं कृ, नादंकृ;
‘with pain,’ आर्त्तनादं कृ, आर्त्तस्वरं कृ.
ROOTS:
विक्रुश्क्रोशतिक्रोष्टुंक्रुश्रुरौतिरवितुंविरुनद्नदतिदितुंरस्रसतिसितुंवाश्वाशतेशितुंउच्चैउच्चैस्वरेणचीत्कारंकृचित्कारंचीत्शब्दंचीत्कृउच्चनादंमहानादंउच्चस्वरंनादंकृआर्त्तनादंआर्त्तस्वरं
   SCREAM , SCREAMING, s.विक्रुष्टं, विक्रोशनं, चीत्कारः, चित्कारः, नादः,उच्चनादः, महानादः, रावः, रुतं, क्रुष्टं, उत्क्रोशः, उत्क्रुष्टं, रासः, स्वरः,उच्चस्वरः, कोलाहलः, चटुः -टु>m. n.;
‘of pain,’ आर्त्तनादः, आर्त्त-स्वरः, आर्त्तरावः.
ROOTS:
विक्रुष्टंविक्रोशनंचीत्कारचित्कारनादउच्चनादमहानादरावरुतंक्रुष्टंउत्क्रोशउत्क्रुष्टंरासस्वरउच्चस्वरकोलाहलचटुटुआर्त्तनादआर्त्तआर्त्तराव

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP