|
To SCREAM , v. n.विक्रुश् (c. 1. -क्रोशति -क्रोष्टुं), क्रुश्, रु (c. 2. रौति,रवितुं), विरु, नद् (c. 1. नदति -दितुं), रस् (c. 1. रसति -सितुं), वाश् (c. 1. वाशते -शितुं), उच्चैः or उच्चैःस्वरेण क्रुश्, चीत्कारं कृ, चित्कारंकृ, चीत् शब्दं कृ, चीत्कृ, उच्चनादं कृ, महानादं कृ, उच्चस्वरं कृ, नादंकृ; ‘with pain,’ आर्त्तनादं कृ, आर्त्तस्वरं कृ.
ROOTS: विक्रुश्क्रोशतिक्रोष्टुंक्रुश्रुरौतिरवितुंविरुनद्नदतिदितुंरस्रसतिसितुंवाश्वाशतेशितुंउच्चैउच्चैस्वरेणचीत्कारंकृचित्कारंचीत्शब्दंचीत्कृउच्चनादंमहानादंउच्चस्वरंनादंकृआर्त्तनादंआर्त्तस्वरं SCREAM , SCREAMING, s.विक्रुष्टं, विक्रोशनं, चीत्कारः, चित्कारः, नादः,उच्चनादः, महानादः, रावः, रुतं, क्रुष्टं, उत्क्रोशः, उत्क्रुष्टं, रासः, स्वरः,उच्चस्वरः, कोलाहलः, चटुः -टु>m. n.; ‘of pain,’ आर्त्तनादः, आर्त्त-स्वरः, आर्त्तरावः.
ROOTS: विक्रुष्टंविक्रोशनंचीत्कारचित्कारनादउच्चनादमहानादरावरुतंक्रुष्टंउत्क्रोशउत्क्रुष्टंरासस्वरउच्चस्वरकोलाहलचटुटुआर्त्तनादआर्त्तआर्त्तराव
|