Dictionaries | References
m

mock

   
Script: Latin

mock     

चेष्टा करणे
हेटाळणी करणे
वेडावणे
(sham, false) लुटुपुटूचा

mock     

Student’s English-Sanskrit Dictionary | English  Sanskrit
Mock,v. t.विडंब् 10, अव-उप-हस् 1 P; सोपहासं अनुकृ 8 U.
ROOTS:
विडंब्अवउपहस्सोपहासंअनुकृ
2गर्ह् 1, 10 A, अव-ज्ञा 9 U, अवक्षिप् 6 P, अवमन् 4 A, अवहासास्पदं मन्;See
ROOTS:
गर्ह्अवज्ञाअवक्षिप्अवमन्अवहासास्पदंमन्
Contemn. 3वंच् 10, प्रतॄ c., विप्रलभ् 1 A, मुह् c.; See
ROOTS:
वंच्प्रतॄविप्रलभ्मुह्
Cheat.-a.कृत्रिम, कृतक, कपट-व्याज in comp.; ‘m. fight’ कृत्रिमयुद्धं, व्याजयुद्धं.
ROOTS:
कृत्रिमकृतककपटव्याजकृत्रिमयुद्धंव्याजयुद्धं
-er,s.उप-अव-हासकः, अवक्षेपकः, विडं- -बनकृत्m.
ROOTS:
उपअवहासकअवक्षेपकविडंबनकृत्
-ery, -ing,s.उप-अव-हासः, अवज्ञा, विडंबनं, अवक्षेपः, गर्हणं, तिरस्कारः, अवमानः.
ROOTS:
उपअवहासअवज्ञाविडंबनंअवक्षेपगर्हणंतिरस्कारअवमान
2उपहासपात्रं-आस्पदं-भूमिf.-पदं, अवहासस्थानं-विषयः, तिरस्कारपदं-विषयः.
ROOTS:
उपहासपात्रंआस्पदंभूमिपदंअवहासस्थानंविषयतिरस्कारपदंविषय
3 वंचनं-ना, व्याजः, कपटं, छलं, विडंबना, वि- -डंबनहेतुः; अनर्थकारंभः, वृथोद्यमः, वृथोप्रयत्नः, निष्फलचेष्टा.
ROOTS:
वंचनंनाव्याजकपटंछलंविडंबनाविडंबनहेतुअनर्थकारंभवृथोद्यमवृथोप्रयत्ननिष्फलचेष्टा
-ingly,adv.सोपहासं, साव- -हासं, सतिरस्कारं.
ROOTS:
सोपहासंसावहासंसतिरस्कारं

mock     

A Dictionary: English and Sanskrit | English  Sanskrit

To MOCK , v. a.
(Deride) अवहस् (c. 1. -हसति -सितुं), अपहस्, उपहस्,प्रहस्, विहस्, अवहासभूमिं कृ, अपहासास्पदं कृ, अवक्षिप् (c. 6. -क्षि-पति -क्षेप्तुं), गर्ह् (c. 1. गर्हते -र्हितुं), अवगर्ह्, अवगुर् (c. 6. -गुरते -रितुं), आक्षर् (c. 10. -क्षारयति -यितुं), अवज्ञा (c. 9. -जानाति -ज्ञातुं), अवमन् (c. 4. -मन्यते -मन्तुं), भर्त्स् (c. 10. भर्त्सयते -यितुं), तिरस्कृ, मुखरीकृ,विकत्थ् (c. 1. -कत्थते -त्थितुं), परिभू, अवज्ञां कृ, तुच्छीकृ. —
(Mimic) उपहासबुद्धा परचेष्टितानुकरणं कृ or विडम्बनं कृ. —
(Deceive) वञ्च् (c. 10. वञ्चयते -यितुं), प्रतॄ (c. 10. -तारयति -यितुं), प्रलभ् (c. 1. -लभते-लब्धुं), प्रलुभ् (c. 10. -लोभयति -यितुं), मुह् (c. 10. मोहयति -यितुं).
ROOTS:
अवहस्हसतिसितुंअपहस्उपहस्प्रहस्विहस्अवहासभूमिंकृअपहासास्पदंअवक्षिप्क्षिपतिक्षेप्तुंगर्ह्गर्हतेर्हितुंअवगर्ह्अवगुर्गुरतेरितुंआक्षर्क्षारयतियितुंअवज्ञाजानातिज्ञातुंअवमन्मन्यतेमन्तुंभर्त्स्भर्त्सयतेतिरस्कृमुखरीकृविकत्थ्कत्थतेत्थितुंपरिभूअवज्ञांतुच्छीकृउपहासबुद्धापरचेष्टितानुकरणंविडम्बनंवञ्च्वञ्चयतेप्रतॄतारयतिप्रलभ्लभतेलब्धुंप्रलुभ्लोभयतिमुह्मोहयति
MOCK , s.उपहासः, अवहासः, परिहासः, हास्यं, अवक्षेपः, अवज्ञा.
ROOTS:
उपहासअवहासपरिहासहास्यंअवक्षेपअवज्ञा

Related Words

mock   mock broadcast   mock court   mock-epic   mock-heroic   mock parliament   mock sun   प्रतिचन्द्र   उत्प्रासय   प्रतिशशिन्   प्रत्यर्क   प्रतिसूर्यमत्स्य   प्रीतिकलह   feint   अवशृध्   वेंटविणें   वेटविणें   अपहस्   प्रतिसूर्य्य   प्रत्यादित्य   अलीकमत्स्य   प्रतिसूर्य   प्रतिनृत्   प्रहस्   विप्रलभ्   broadcast   अवहस्   निर्भर्त्स्   विडम्ब्   scoff   epic   भण्ड्   प्रतिवारण   समाक्षिप्   शृध्   तुरतुरं   तुरतुरंफुरफुरं   टिवल्याबाव्हल्या   देणें   विकत्थ्   हस्   चाळविणें   तर्ज्   अनुवद्   विडम्बन   स्मि   प्रहसन   डांक   shame   अलीक   परस्पर   शुष्क   तमाशा   मुखर   डाक   प्रणय   वासना   प्रति   द्रोण   હિલાલ્ શુક્લ પક્ષની શરુના ત્રણ-ચાર દિવસનો મુખ્યત   ନବୀକରଣଯୋଗ୍ୟ ନୂଆ ବା   વાહિની લોકોનો એ સમૂહ જેની પાસે પ્રભાવી કાર્યો કરવાની શક્તિ કે   સર્જરી એ શાસ્ત્ર જેમાં શરીરના   ન્યાસલેખ તે પાત્ર કે કાગળ જેમાં કોઇ વસ્તુને   બખૂબી સારી રીતે:"તેણે પોતાની જવાબદારી   ਆੜਤੀ ਅਪੂਰਨ ਨੂੰ ਪੂਰਨ ਕਰਨ ਵਾਲਾ   బొప్పాయిచెట్టు. అది ఒక   लोरसोर जायै जाय फेंजानाय नङा एबा जाय गंग्लायथाव नङा:"सिकन्दरनि खाथियाव पोरसा गोरा जायो   आनाव सोरनिबा बिजिरनायाव बिनि बिमानि फिसाजो एबा मादै   भाजप भाजपाची मजुरी:"पसरकार रोटयांची भाजणी म्हूण धा रुपया मागता   नागरिकता कुनै स्थान   ३।। कोटी   foreign exchange   foreign exchange assets   foreign exchange ban   foreign exchange broker   foreign exchange business   foreign exchange control   foreign exchange crisis   foreign exchange dealer's association of india   foreign exchange liabilities   foreign exchange loans   foreign exchange market   foreign exchange rate   foreign exchange regulations   foreign exchange reserve   foreign exchange reserves   foreign exchange risk   foreign exchange transactions   foreign goods   foreign government   foreign henna   foreign importer   foreign income   foreign incorporated bank   foreign instrument   foreign investment   foreign judgment   foreign jurisdiction   foreign law   
Folder  Page  Word/Phrase  Person

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP