Dictionaries | References
i

irascible

   
Script: Devanagari

irascible

English WN - IndoWordNet | English  Any |   | 
 adj  
Wordnet:
kasگَرَم مِزاز
malക്രോധമുള്ള
urdگرم مزاج , غصہ آ ور , تلخ مزاج , غصور

irascible

Student’s English-Sanskrit Dictionary | English  Sanskrit |   | 
   Irascible,a.चंडकोप, क्रोधशील, सुलभकोप, शीघ्रकोपिन्, क्रोधिल, संरंभिन्, चंडस्वभाव.
ROOTS:
चंडकोपक्रोधशीलसुलभकोपशीघ्रकोपिन्क्रोधिलसंरंभिन्चंडस्वभाव
   -ness,s.क्रोधशीलता, सुलभकोपः, चंडता, पित्तस्वभावः-प्रकृतिf.
ROOTS:
क्रोधशीलतासुलभकोपचंडतापित्तस्वभावप्रकृति

irascible

A Dictionary: English and Sanskrit | English  Sanskrit |   | 
   IRASCIBLE , a.शीघ्रकोपी -पिनी -पि (न्), शीघ्रक्रोधी -धिनी -धि (न्),सुलभकोपः -पा -पं, क्रोधशीलः -ला -लं, कोपी -पिनी -पि (न्), क्रोधी&c., क्रोधिष्ठः -ष्ठा -ष्ठं, कोपिष्ठः -ष्ठा -ष्ठं, चण्डः -ण्डा -ण्डं, चण्डस्वभावः-वा -वं, पित्तवेगी -गिनी -गि (न्), पित्तस्वभावः -वा -वं, सन्तापी -पिनी-पि (न्).
ROOTS:
शीघ्रकोपीपिनीपि(न्)शीघ्रक्रोधीधिनीधिसुलभकोपपापंक्रोधशीललालंकोपीक्रोधीक्रोधिष्ठष्ठाष्ठंकोपिष्ठचण्डण्डाण्डंचण्डस्वभाववावंपित्तवेगीगिनीगिपित्तस्वभावसन्तापी

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP