Dictionaries | References
i

inarticulate

   
Script: Latin

inarticulate

English WN - IndoWordNet | English  Any |   | 
 adj  

inarticulate

inarticulate

शरीर परिभाषा  | English  Marathi |   | 

inarticulate

जीवशास्त्र | English  Marathi |   | 
   Bot.(not joined) असंधियुक्त
   असंधिक

inarticulate

राज्यशास्त्र  | English  Marathi |   | 
   संधिहीन
   सलग, सांधे नसलेले (उदा. खोड)
   articulated

inarticulate

Student’s English-Sanskrit Dictionary | English  Sanskrit |   | 
   Inarticulate,a.अव्यक्त, अस्पष्ट, अस्फुट, अव्यक्तपद-वर्ण-अक्षर.
ROOTS:
अव्यक्तअस्पष्टअस्फुटअव्यक्तपदवर्णअक्षर
   -ly,adv.अस्पष्टं, अव्यक्तं; गद्गदवाचा.
ROOTS:
अस्पष्टंअव्यक्तंगद्गदवाचा

inarticulate

A Dictionary: English and Sanskrit | English  Sanskrit |   | 
   INARTICULATE , a.अव्यक्तः -क्ता -क्तं, अस्पष्टः -ष्टा -ष्टं, अव्यक्तपदः -दा -दं,अस्पष्टाक्षरः -रा -रं, सन्दिग्धाक्षरः -रा -रं, अव्यक्ताक्षरः -रा -रं, अव्यक्तवर्णः-र्णा -र्णं, अस्फुटः -टा -टं, अपरिस्फुटः -टा -टं, मदकलः -ला -लं, म्लिष्टः-ष्टा -ष्टं, म्लेच्छितः -ता -तं, कद्वदः -दा -दं;
‘inarticulate speech,’ गद्गदवाक्f.(च्), गद्गदपदं, म्लिष्टं, म्लेच्छितं, सीत्कृतं, हिक्का;
‘with a voice inarticulate from weeping,’ वाष्पसन्दिग्धया गिरा.
ROOTS:
अव्यक्तक्ताक्तंअस्पष्टष्टाष्टंअव्यक्तपददादंअस्पष्टाक्षररारंसन्दिग्धाक्षरअव्यक्ताक्षरअव्यक्तवर्णर्णार्णंअस्फुटटाटंअपरिस्फुटमदकललालंम्लिष्टम्लेच्छिततातंकद्वददंगद्गदवाक्(च्)गद्गदपदंम्लिष्टंम्लेच्छितंसीत्कृतंहिक्कावाष्पसन्दिग्धयागिरा

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP