Dictionaries | References
h

hypocrite

   
Script: Latin

hypocrite     

सा.  दांभिक

hypocrite     

Student’s English-Sanskrit Dictionary | English  Sanskrit
Hypocrite,s.दाम्भिकः, दंभिन्m.,कपटिन्m., कापटिकः, कुहक-वृत्तिः, छद्म-कपट-वेशिन्m., ‘a religious h.’ धर्मध्वजिन्m.लिंगवृत्तिः, बकवृत्तिः-व्रतः, आर्य-रूपः-लिंगिन्m.,छद्म- तापसः. बैडालव्रतः.
ROOTS:
दाम्भिकदंभिन्कपटिन्कापटिककुहकवृत्तिछद्मकपटवेशिन्धर्मध्वजिन्लिंगवृत्तिबकवृत्तिव्रतआर्यरूपलिंगिन्छद्मतापस.बैडालव्रत
-ical,aदंभिन्, कपटिन्, छाद्मिक कापटिक-दांभिक (कीf.), छद्म-कपट- in comp.; ‘a h. sage’ छद्मतापसः, कपट व्रतिन्m.मुनिवेषधारिन्m.
ROOTS:
दंभिन्कपटिन्छाद्मिककापटिकदांभिक(कीछद्मकपटछद्मतापसकपटव्रतिन्मुनिवेषधारिन्
-ically,adv सदंभं, सकपटं, सव्याजं; दांभिकवत्, छद्मना,
ROOTS:
सदंभंसकपटंसव्याजंदांभिकवत्छद्मना
-Hypocrisy,sदंभः, दांभिकता, कपटधर्मः [Page212] धर्मोपधा, बकव्रतं, धर्मध्वजमात्रं, लिंगवृत्तिf., कुहकवृत्तिः, छाद्मिकता, कापट्यं, सव्याजता, आर्यरूपता.
ROOTS:
दंभदांभिकताकपटधर्मधर्मोपधाबकव्रतंधर्मध्वजमात्रंलिंगवृत्तिकुहकवृत्तिछाद्मिकताकापट्यंसव्याजताआर्यरूपता

hypocrite     

A Dictionary: English and Sanskrit | English  Sanskrit
HYPOCRITE , s.दम्भीm.(न्), दाम्भिकः, कुहकः, कुहकवृत्तिःm., कपट-धर्म्मीm.(न्), कपटीm.(न्), आर्य्यवेशधारीm.(न्), वेशधारीm., धर्म्मध्वजीm.(न्), आर्य्यरूपः, आर्य्यलिङ्गीm.(न्), छद्मतापसः, कपट-तपस्वीm.(न्), कपटव्रतीm.(न्), लिङ्गवृत्तिःm., छद्मवेशीm.(न्),कपटवेशीm.(न्), वकव्रतीm.(न्), वैडालव्रतिकः, कौक्कुटिकः, कुयोगीm.(न्), छन्दपातनः, लोकरञ्जनार्थम् आर्य्यकर्म्मानुष्ठायीm.(न्), साधुम्मन्यः.
ROOTS:
दम्भी(न्)दाम्भिककुहककुहकवृत्तिकपटधर्म्मीकपटीआर्य्यवेशधारीवेशधारीधर्म्मध्वजीआर्य्यरूपआर्य्यलिङ्गीछद्मतापसतपस्वीकपटव्रतीलिङ्गवृत्तिछद्मवेशीकपटवेशीवकव्रतीवैडालव्रतिककौक्कुटिककुयोगीछन्दपातनलोकरञ्जनार्थम्आर्य्यकर्म्मानुष्ठायीसाधुम्मन्य

Related Words

hypocrite   छन्दकपातन   साळसुद   साळसुध   बकव्रतिक   बकव्रतिन्   कोरडा ब्रम्हज्ञानी   pharisee   आर्य्यरूप   कोरडा ब्रह्मज्ञानी   पीलभक्त   वेशधारिन्   वेषधारिन्   बकध्यानी   बकवृत्ति   मृषाध्यानिन्   मृषाध्यायिन्   आर्य्यलिङ्गिन्   छद्मतापस   शैलिक्य   दाम्भिक   दम्भिन्   छन्दपातन   मिथ्याचार   मिल्हा   धर्म्मध्वजिन्   पाषण्डक   लिङ्गधर   दाण्डाजिनिक   लिङ्गवृत्ति   कौक्कुटिक   साळाभोळा   द्रोहाट   हरिभक्त   पाषण्ड   canter   impostor   बैडाल   पात्रेसमित   वकव्रतिन्   वैडालव्रतिक   लिङ्गिन्   छद्मन्   द्रोह   मैंद   नग्न   छन्द   मानभाव   ध्वजिन्   वेश   pretend   मायावी   लिङ्गम्   भद्र   मिथ्या   बक   आर्य   सर्व   कान   धर्म   હિલાલ્ શુક્લ પક્ષની શરુના ત્રણ-ચાર દિવસનો મુખ્યત   ନବୀକରଣଯୋଗ୍ୟ ନୂଆ ବା   વાહિની લોકોનો એ સમૂહ જેની પાસે પ્રભાવી કાર્યો કરવાની શક્તિ કે   સર્જરી એ શાસ્ત્ર જેમાં શરીરના   ન્યાસલેખ તે પાત્ર કે કાગળ જેમાં કોઇ વસ્તુને   બખૂબી સારી રીતે:"તેણે પોતાની જવાબદારી   ਆੜਤੀ ਅਪੂਰਨ ਨੂੰ ਪੂਰਨ ਕਰਨ ਵਾਲਾ   బొప్పాయిచెట్టు. అది ఒక   लोरसोर जायै जाय फेंजानाय नङा एबा जाय गंग्लायथाव नङा:"सिकन्दरनि खाथियाव पोरसा गोरा जायो   आनाव सोरनिबा बिजिरनायाव बिनि बिमानि फिसाजो एबा मादै   भाजप भाजपाची मजुरी:"पसरकार रोटयांची भाजणी म्हूण धा रुपया मागता   नागरिकता कुनै स्थान   ३।। कोटी   foreign exchange   foreign exchange assets   foreign exchange ban   foreign exchange broker   foreign exchange business   foreign exchange control   foreign exchange crisis   foreign exchange dealer's association of india   foreign exchange liabilities   foreign exchange loans   foreign exchange market   foreign exchange rate   foreign exchange regulations   foreign exchange reserve   foreign exchange reserves   foreign exchange risk   foreign exchange transactions   foreign goods   foreign government   foreign henna   foreign importer   foreign income   foreign incorporated bank   foreign instrument   foreign investment   foreign judgment   foreign jurisdiction   
Folder  Page  Word/Phrase  Person

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP