To DESERVE , v. a. and n.अर्ह् (c. 1. अर्हति -ते -र्हितुं), अर्हः -र्हा -र्हंor उपयुक्तः -क्ता -क्तं or उचितः -ता -तं or योग्यः -ग्या -ग्यम् अस् or भू;
‘he deserves honour,’ मानम् अर्हति;
‘he deserves punishment,’ दण्डम् अर्हति;
‘he deserves to drink soma juice,’ सोमं पातुम् अर्हति;
‘does he deserve so large a salary or not?’ किम् उपयुक्तोऽयम् एतावद् वर्त्तनं गृह्लात्य् अनुपयुक्तो वा;
‘he deserves death,’ बधार्होऽस्ति, मरणोचितोऽस्ति. The future pass. part. may sometimes be used in this sense; as,
‘he deserves death,’ बध्योऽस्ति;
‘he deserves honour,’ मान्योऽस्ति, पूजनीयोऽस्ति.
ROOTS:
अर्ह्अर्हतितेर्हितुंअर्हर्हार्हंउपयुक्तक्ताक्तंउचिततातंयोग्यग्याग्यम्अस्भूमानम्अर्हतिदण्डम्सोमंपातुम्किम्उपयुक्तोऽयम्एतावद्वर्त्तनंगृह्लात्य्अनुपयुक्तोवाबधार्होऽस्तिमरणोचितोऽस्तिबध्योऽस्तिमान्योऽस्तिपूजनीयोऽस्ति