To CONFIRM , v. a.
(Strengthen) दृढीकृ, स्थिरीकृ, द्रढ (nom. द्रढयति-यितुं), सबलं -लां -लं कृ, संस्तम्भ् (c. 5. -स्तभ्नोति -स्तम्भितुं or caus. -स्तम्भयति -यितुं). — (Corroborate another's opinion by new evidence) प्रमाणं or दृढप्रमाणं दा (c. 3. ददाति, दातुं), सप्रमाणं -णां-णं कृ, प्रमाणीकृ, अनुवद् (c. 1. -वदति -दितुं), अनुकरणवाक्यं वद्, परवाक्यंदृढीकृ. —
(Strengthen in resolution) मनःस्थैर्य्यं कृ, सुस्थिरं -रां -रंकृ, सुस्थ (nom. सुस्थयति -यितुं). —
(Ratify, settle) सत्याकृ, सत्यं कृ,स्थिरीकृ, दृढनिश्चयं दा. —
(Confirm in the Christian faith by imposition of hands) हस्तार्पणेन ख्रीष्टीयधर्म्मे प्रवृत्तं -त्तां -त्तं कृ.
ROOTS:
दृढीकृस्थिरीकृद्रढद्रढयतियितुंसबलंलांलंकृसंस्तम्भ्स्तभ्नोतिस्तम्भितुंस्तम्भयतिप्रमाणंदृढप्रमाणंदाददातिदातुंसप्रमाणंणांणंप्रमाणीकृअनुवद्वदतिदितुंअनुकरणवाक्यंवद्परवाक्यंमनस्थैर्य्यंसुस्थिरंरांरंसुस्थसुस्थयतिसत्याकृसत्यंदृढनिश्चयंहस्तार्पणेनख्रीष्टीयधर्म्मेप्रवृत्तंत्तांत्तं