Dictionaries | References
s

strong

   
Script: Latin

strong

English WN - IndoWordNet | English  Any |   | 
 adj  
Wordnet:
benকড়া , অভেদ্য , দুর্ভেদ্য , অছেদ্য , অপরিচ্ছিন্ন , শক্ত , দৃঢ় , সুদৃঢ় , দ্রঢ়িষ্ঠ , মজবুত , টেঁকসই , পোক্ত , পাকাপোক্ত , শক্তপোক্ত
kasسَخٕت , مَحفوٗظ , بےٚ خَطرٕ , مَضبوٗط , مُستَحکَم , دوٚر , مظبوٗطپایدارپۄختہٕ
malഭേദിക്കാന്‍ പറ്റാത്തത് , തുളക്കുവാന്‍ പറ്റാത്തത് , അവിഭാജ്യം , ഉറപ്പുള്ള , ബലമുള്ള
telగట్టి , బలమైన , దృడమైన
urdکرارا , زبردست , ناقابل درانداز , مضبوط , ٹھوس , زبردست , پختہ , سخت , پکا

strong

strong

औषधशास्त्र | English  Marathi |   | 

strong

strong

भूगोल  | English  Marathi |   | 

strong

Student’s English-Sanskrit Dictionary | English  Sanskrit |   | 
   Strong,a.बलिन्, बलवत्, सबल, वीर्यवत्, शक्तिमत्, समर्थ ऊर्जस्वल, ओजस्विन्, प्रबल, ऊर्जित; ‘s. mindedमनस्विन्, धीरप्रकृति.
   2क्षम, दक्ष, कुशल.
ROOTS:
   3दृढ, स्थिर (resolu- -tion); उग्र (smell).
   4तीव्र, तीक्ष्ण, चंड, प्रखर, अति pr.
   5गाढ, उत्कट, प्रबल;see
   intense. 6वीर्यवत्, प्रतापवत्, गुणावह, गुणकारिन् (medicine); ‘to grow s.’ प्रबलीभू, मुर्च्छ् 1 P; ‘10000 s.’ अयुत- -संख्याक; ‘s. -bodied’ ‘s. -builtउपचित- -गात्र, मांसल, दृढांग, दृढावयव; ‘s. -holdदुर्गं, कोटः.
   -ly.adv.बलवत्, दृढं, गाढं, परमं, उग्रं, उत्कटं, &c.
ROOTS:
बलवत्दृढंगाढंपरमंउग्रंउत्कटं
   -Strength,s. बलं, वीर्यं, शक्तिf.,सामर्थ्यं, तेजस्n., प्रभावः, ओजस्n,ऊर्जः, सत्त्वं; वि-परा- -क्रमः; क्षमता, बलवत्ता, प्राबल्यं, विभवः; ‘the s. of mindधीशक्तिः, बुद्धि-प्रभावः, मति- -विभवः;what is the s. of the enemyकियत्संख्यकाः शत्रवः: ‘on the s. of’ अवलंब्य.
ROOTS:
बलंवीर्यंशक्तिसामर्थ्यंतेजस्प्रभावओजस्ऊर्जसत्त्वंविपराक्रमक्षमताबलवत्ताप्राबल्यंविभवधीशक्तिबुद्धिप्रभावमतिविभवकियत्संख्यकाशत्रव:अवलंब्य
   -en,v. t.प्रबलीकृ 8 U, बलं दा 3 U or वृध् c.
ROOTS:
प्रबलीकृबलंदावृध्
   2दृढीकृ, द्रढयति (D.); see
ROOTS:
दृढीकृद्रढयति
   confirm, establish;निवेशः शैलानां तदिदमिति बुद्धिं द्रढयति (U. 2) ‘s. s the belief that it is the same’; ‘Sringāra s. ed by Karuna’ करुणानुप्राणितः शृंगार- -रसः-v. i.प्रबलीभू 1 P, प्र-उप-चि-pass.; वि-प्र-वृध् 1 A; प्ररुह् 1 P.
ROOTS:
निवेशशैलानांतदिदमितिबुद्धिंद्रढयतिकरुणानुप्राणितशृंगाररसप्रबलीभूप्रउपचिविप्रवृध्प्ररुह्
   -ing,a.बल- -वर्धन (नीf.), बलप्रद.

strong

A Dictionary: English and Sanskrit | English  Sanskrit |   | 
   STRONG , a.
(Having power) बलवान् -वती -वत् (त्), बली -लिनी-लि (न्), प्रबलः -ला -लं, महाबलः &c., सबलः &c., see powerful;
very strong,’ अतिबलवान् &c., बलीयान् -यसी -यः (स्), बलिष्ठः-ष्ठा -ष्ठं. —
(Firm) दृढः -ढा -ढं, सुदृढः &c. — (As smell, &c.) उग्रः -ग्रा -ग्रं; a strong smell,’ उग्रगन्धः, अतिगन्धः. — (As wind, &c.) चण्डः -ण्डा -ण्डं, प्रचण्डः &c., तीक्ष्णः -क्ष्णा -क्ष्णं, तीव्रः -व्रा -व्रं,अति prefixed;
‘a strong wind,’ प्रचण्डवातः, अतिवातः. — (As medicine, &c.) प्रतापी -पिनी &c., प्रभावी &c., प्रवलः -ला -लं,तेजस्वी &c., गुणवान् &c., गुणकारी &c. —
(Pungent) कटुः -टुः-टु, उग्रः &c.;
‘to be strong,’ प्रबलीभू, बलवान् &c. भू, मुर्छ् (c. 1. मूर्च्छति -र्च्छितुं), ओजस् (nom. ओजायते);
‘an army a thousand strong,’ साहस्रः, सहस्रीm. (न्).
ROOTS:
बलवान्वतीवत्(त्)बलीलिनीलि(न्)प्रबललालंमहाबलसबलअतिबलवान्बलीयान्यसी(स्)बलिष्ठष्ठाष्ठंदृढढाढंसुदृढउग्रग्राग्रंउग्रगन्धअतिगन्धचण्डण्डाण्डंप्रचण्डतीक्ष्णक्ष्णाक्ष्णंतीव्रव्राव्रंअतिप्रचण्डवातअतिवातप्रतापीपिनीप्रभावीप्रवलतेजस्वीगुणवान्गुणकारीकटुटुटुप्रबलीभूभूमुर्छ्मूर्च्छतिर्च्छितुंओजस्ओजायतेसाहस्रसहस्रीन्

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP