व्याकरणशास्त्रानुसारेण यस्य वर्णस्य उच्चारणसमये जिह्वायाः कश्चित् भागः मुखस्य कञ्चित् भागं स्पृशति श्वासः आंशिकं कालं अवरुध्यते च।
Ex. कादि मपर्यन्तवर्णाः स्पर्शाः इति कथ्यन्ते।
ONTOLOGY:
मानवकृति (Artifact) ➜ वस्तु (Object) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)
त्वचः सः गुणः येन त्वचा सह अन्यस्य वस्तुनः सम्पर्कस्य ज्ञानं भवति।
Ex. अङ्गस्य पक्षाघातेन तस्य अङ्गस्य स्पर्शस्य ज्ञानम् अपि नष्टं भवति।
ONTOLOGY:
गुण (Quality) ➜ अमूर्त (Abstract) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)
सूर्यग्रहणस्य चन्द्रग्रहणस्य वा आरम्भः।
Ex. दूरदर्शनसञ्चे सूर्यग्रहणस्य स्पर्शात् आरभ्य मोक्षं यावत् दृष्यं दर्शितम्।
ONTOLOGY:
भौतिक अवस्था (physical State) ➜ अवस्था (State) ➜ संज्ञा (Noun)
सम्भोगस्य प्रकारः।
Ex. रतबन्धस्य षोडशसु प्रकारेषु स्पर्शः एकः।
ONTOLOGY:
भौतिक अवस्था (physical State) ➜ अवस्था (State) ➜ संज्ञा (Noun)