Dictionaries | References

स्पर्शः

   
Script: Devanagari

स्पर्शः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  व्याकरणशास्त्रानुसारेण यस्य वर्णस्य उच्चारणसमये जिह्वायाः कश्चित् भागः मुखस्य कञ्चित् भागं स्पृशति श्वासः आंशिकं कालं अवरुध्यते च।   Ex. कादि मपर्यन्तवर्णाः स्पर्शाः इति कथ्यन्ते।
ONTOLOGY:
मानवकृति (Artifact)वस्तु (Object)निर्जीव (Inanimate)संज्ञा (Noun)
 noun  त्वचः सः गुणः येन त्वचा सह अन्यस्य वस्तुनः सम्पर्कस्य ज्ञानं भवति।   Ex. अङ्गस्य पक्षाघातेन तस्य अङ्गस्य स्पर्शस्य ज्ञानम् अपि नष्टं भवति।
ONTOLOGY:
गुण (Quality)अमूर्त (Abstract)निर्जीव (Inanimate)संज्ञा (Noun)
 noun  सूर्यग्रहणस्य चन्द्रग्रहणस्य वा आरम्भः।   Ex. दूरदर्शनसञ्चे सूर्यग्रहणस्य स्पर्शात् आरभ्य मोक्षं यावत् दृष्यं दर्शितम्।
ONTOLOGY:
भौतिक अवस्था (physical State)अवस्था (State)संज्ञा (Noun)
Wordnet:
 noun  सम्भोगस्य प्रकारः।   Ex. रतबन्धस्य षोडशसु प्रकारेषु स्पर्शः एकः।
ONTOLOGY:
भौतिक अवस्था (physical State)अवस्था (State)संज्ञा (Noun)
   see : सम्पर्कः

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP