Dictionaries | References

सेतुः

   
Script: Devanagari

सेतुः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  नद्यादीषु जलबन्धनार्थे विनिर्मिता भित्तिसदृशी रचना।   Ex. नद्यां सेतोः बन्धनं कृत्वा विद्युत् निर्मीयते।
ONTOLOGY:
मानवकृति (Artifact)वस्तु (Object)निर्जीव (Inanimate)संज्ञा (Noun)
 noun  नद्यादयः जलप्रवाहान् वाहनेन पद्भ्यां वा उल्लङ्घनार्थे लोहकाष्ठरञ्ज्वादिभिः विनिर्मितं शिल्पम्।   Ex. नद्यां स्थाने स्थाने नैके सेतवः बद्धाः।
ONTOLOGY:
मानवकृति (Artifact)वस्तु (Object)निर्जीव (Inanimate)संज्ञा (Noun)

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP