DIKE , s.
(Channel) कुल्या, उपकुल्या, परिखा, अखातं, खातं, नालः,प्रणालः, आधारः. —
(Mound) सेतुःm., सेतुबन्धः, जलसेतुःm., जल-बन्धकः, कूलकं, पालिःf., पिण्डलः, पिण्डिलः, धरणः, संवरः, हिता.
ROOTS:
कुल्याउपकुल्यापरिखाअखातंखातंनालप्रणालआधारसेतुसेतुबन्धजलसेतुजलबन्धककूलकंपालिपिण्डलपिण्डिलधरणसंवरहिता